________________
अनुयो० मलधा
वृत्तिः उपक्रमाधिः
रीया
॥६९॥
से किं तं संगहस्स अणोवणिहिआ दव्वाणुपुव्वी ?, २ पंचविहा पण्णत्ता, तंजहाअटुपयपरूवणया १ भंगसमुक्त्तिणया २ भंगोवदंसणया ३ समोआरे ४ अणुगमे ५
(सू० ९०) सामान्यमात्रसंग्रहणशीलः संग्रहो नयः, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, आह-ननु नैगमसंग्रहव्यवहारेत्यादिसूत्रक्रमप्रामाण्यान्नैगमानन्तरं संग्रहस्योपन्यासो युक्तः, तत्किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यत इति, सत्यं, किन्तु नैगमव्यवहारयोरत्र तुल्यमतत्वाल्लाघवार्थ युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः। अत्र निर्वचनमाह-संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्त'त्ति, संग्रहनयमतेनाप्यनोपनिधिकी द्रव्यानुपूर्वी-प्राग्निरूपितशब्दार्था पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा-पश्चप्रकारा प्रज्ञप्ता । तदेव दर्शयति-तंजहे-12 त्यादि, अत्र व्याख्या पूर्ववदेव ॥९॥
से किं तं संगहस्स अट्ठपयपरूवणया ?, २ तिपएसिए आणुपुत्वी चउप्पएसिए आणुपुवी जाव दसपएसिए आणुपुव्वी संखिज्जपएसिए आणुपुव्वी असंखिज्जपएसिए
SACARE
|॥६९॥
Jain Education
For Private
Personel Use Only
Hor.jainelibrary.org