________________
अनुयो. मलधारीया
वहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाइं णेगमववहाराणं अव
वृत्तिः त्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहिआई आणुपु
उपक्र
माधि० व्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई, पएसट्टयाए णेगमववहाराणं सव्वत्थोवाई अणाणपुठवीदव्वाइं अपएसट्याए अवत्तव्वगव्वाइंपएसट्याए विसेसाहिआई आणुपुव्वीदव्वाइं पएसट्टयाए अणंतगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाइं गमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए अणाणुपुवीदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहिआइं अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहिआई आणुपुबीदव्वाइं दवट्ठयाए असंखेज्जगुणाई ताई चेव पएसट्टयाए अणंतगुणाई, से तं अणुगमे, से तं नेगमवव
हाराणं अणोवणिहिआ दव्वाणुपुवी (सू०८९) द्रव्यमेवाओं द्रव्यार्थः तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेन इत्यर्थः, प्रकृष्टो-निरंशो देशः प्रदेशः स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूप-11॥६॥ तयेति भावः, तदयमर्थ:-एतेषां भदन्त! आनुपूर्व्यादिद्रव्याणां मध्ये 'कयरे कयरेहितो'त्ति कतराणि कान्याश्रित्य
Jain Education
a
l
For Private & Personal Use Only
isjainelibrary.org