________________
होजा संनिवाइए भावे होज्जा ?, णियमा साइपारिणामिए भावे होजा, अणाणुपुव्वी
दव्वाणि अवत्तव्वगदव्वाणि अ एवं चेव भाणिअव्वाणि (सू० ८८) __णेगमववहाराणमित्यादि प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् खस्थान याएव वक्ष्यते, अत्र निर्वचनसूत्रे 'नियमा साइपारिणामिए भावे होजत्ति परिणमनं-द्रव्यस्य तेन तेन रूपेण
वर्तनं-भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविधः-सादिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्रव्यत्वेन तेषां परिणतत्वाद्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावाद, एवं च स्थिते 'नियमाद' अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीवपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसङ्ख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति ।। ८८ ॥ उक्तं भावद्वारम् , इदानीमल्पबहुत्वद्वारं बिभणिषुराह
एएसिं णं भंते ! णेगमववहाराणं आणुपुवीदव्वाणं अणाणुपुत्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्टयाए पएसट्टयाए दबटुपएसट्टयाए कयरे कयरेहिती अप्पा वा
अवश्यंतयाऽनपारणामः, अभ्रेन्द्रधनमा , अनादिकालात
अनु.१२
Jain Education International
For Private Personel Use Only
Rimjainelibrary.org