SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ MC अनुयो वृत्तिः मलधा उपक्र रीया ॥६६॥ तानि च पूर्वेभ्योऽसङ्ख्येयगुणानि, यत उक्तम्-"एएसि णं भंते! परमाणुपोग्गलाणं संखिजपएसियाणं ला असंखेजपएसियाणं अणंतपएसियाण य खंधाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अणंतगुणा, संखिज्जपएसिआमाधि. खंधा संखिजगुणा, असंखेजपएसिया खंधा असंखेजगुणा” तत्र सूत्रे पुद्गलजातेः सर्वस्या अपि सकाशा- दसङ्ख्यातप्रदेशिकाः स्कन्धा असङ्ख्यातगुणा उक्ताः, ते चाऽऽनुपूामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूवीद्रव्याणि शेषात् समस्तादपि द्रव्यादसख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथो-13 क्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तेरण । 'अणाणुपुव्वीदव्वाइ'मित्यादि, इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसङ्ख्याततम एव भागे भवन्ति, न शेषभागेषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति ॥ ८७॥ उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह णेगमववहाराणं आणुपुत्वीदव्वाइं कतरंमि भावे होज्जा ? किं उदइए भावे होजा उवसमिए भावे होजा खइए भावे होज्जा खओवसमिए भावे होजा पारिणामिए भावे १ एतेषां भदन्त ! परमाणुपुद्गलानां सङ्ख्येयप्रदेशिकानामसङ्खयेयप्रदेशिकानामनन्तप्रदेशिकानां च स्कन्धानां के केभ्योऽल्पा वा बहुका वा तुल्या वा विशेषा-14 धिका वा?, गौतम! सर्वस्तोका अनन्तप्रदेशिकाः स्कन्धाः परमाणुपुद्गला अनन्तगुणाः सङ्ख्येयप्रदेशिकाः स्कन्धाः सङ्ग्येयगुणाः असङ्ख्येयप्रदेशिकाः स्कन्धा असङ्ख्ये- ॥६६॥ यगुणाः - 6 For Private Personal use only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy