SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ SEXESARKARINEE होज्जा नो संखेजेसु भागेसु होजा असंखेजेसु भागेसु होज्जा । एवं अवत्तव्वगदव्वा णिवि भाणिअव्वाणि (सू०८७) नैगमव्यवहारयोख्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां 'कइभागे होज'त्ति कतिभागे भवन्तीत्यर्थः, किं सङ्ख्याततमे भागे| भवन्ति, यथा असत्कल्पनया शतस्य विंशतिमिताः, किमसङ्ख्याततमे भागे भवन्ति ?, यथा शतस्यैव दश, अथ सङ्ख्यातेषु भागेषु भवन्ति ?, यथा शतस्यैव चत्वारिंशत् षष्टिा, किमसङ्ख्यातेषु भागेषु भवन्ति, | यथा शतस्यैवाशीतिरिति प्रश्नः, अत्र निर्वचनम्-'नो संखेजइभागे होजा'इत्यादि, नियमात् 'असंखेजेसु भागेसु होज'त्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसङ्ख्येयै गैरधिकानि, भवन्तीति वाक्यशेषो द्रष्टव्यः, ततश्चायमर्थः प्रतिपत्तव्यः-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्यो|ऽसङ्ख्येयगुणानि, शेषद्रव्याणि तु तदसख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति, कस्मादेवं व्याख्यायते?, स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम् , अघटमानत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु ज्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि द्रव्याणि समस्तान्यप्यानुपूर्वीरूपाण्येव, SASARIOLUS AURORLARI R S Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy