________________
अनुयो० मलधारीया
वृत्तिः उपक्रमाधि
॥६५॥
*CRICAGACASSROSCRY
किमपि विघटितं विशकलितपरमाणुद्वयं जातं, तच्चानन्तः परमाणुभिरनन्तैयणुकस्कन्धरनन्तैख्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच प्रतिस्थानमसकृदुत्कृष्टां सं-| योगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैक-15 द्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते, नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या ॥ ८६ ॥ उक्तमन्तरद्वारम् , साम्प्रतं भागद्वारं निर्दिदिक्षुराह
णेगमववहाराणं आणुपुत्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ? किं संखिजइभागे होज्जा असंखिजइभागे होज्जा संखेजेसु भागेसु होज्जा असंखेजेसु भागेसु होजा?, नो संखिज्जइभागे होजा नो असंखिजइभागे होजा नो संखेजेसु भागेसु होज्जा नियमा असंखेजेसु भागेसु होजा । गमववहाराणं अणाणुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होजा किं संखिज्जइभागे होजा असंखिज्जइभागे होजा संखेजेसु भागेसु होजा असंखेजेसु भागेसु होजा ?, नो संखेजइभागे होजा नो असंखेजइभागे
MASHARA HARAPAN
Join Education
a
l
For Private 8 Personal Use Only
ainelibrary.org