________________
एव भवति, अवक्तव्यकं तु व्यणुकस्कन्धः, स चैकप्रदेशावगाढो द्विप्रदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति, नानाद्रव्यभावना पूर्ववद्, इत्युक्तं क्षेत्रद्वारम् ॥८३ ॥ साम्प्रतं स्पर्शनाद्वारमुच्यते
नेगमववहाराणं आणुपुवीदव्वाइं लोगस्स किं संखेजइभागं फुसंति असंखेजइभागं फुसंति संखेजे भागे फुसंति असंखेजे भागे फुसंति सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसति जाव सव्वलोगं वा फुसंति, णाणादव्वाई पडुच्च निअमा सव्वलोगं फुसंति । णेगमववहाराणं अणाणुपुत्वीदव्वाइं लोअस्स किं संखेजइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च नो संखिज्जइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिजे भागे फुसंति नो असंखिजे भागे फुसंति नो सव्वलोअं फुसंति, नाणादव्वाइं पडुच्च नियमा सव्वलोकं फुसंति, एवं
अवत्तव्वगदव्वाइं भाणिअव्वाइं (सू० ८४) भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रम्-अवगाहाक्रान्तप्रदेशमात्रं, स्पर्श
१ स्पष्टानि उत्तराणि प्र.
Jain Educ
a
tional
For Private & Personel Use Only
www.jainelibrary.org