SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ होजा संखेजेसु भागेसु होजा असंखेजेसु भागेसु होजा सव्वलोए होजा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेजेसु भागेसु वा होजा असंखिज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, णाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा । नेगमववहाराणं अणाणुपुत्वीदव्वाइं किं लोअस्स संखिज्जइभागे होजा जाव सव्वलोए वा होज्जा ?, एगं दव्वं पडुच्च नो संखेजइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेजेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होजा नो सव्वलोए होज्जा, णाणादव्वाइं पडुच्च नियमा सव्वलोए होजा, एवं अवत्तव्वगदव्वाइं भाणिअव्वाइं (सू० ८३) आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सवथाततमे भागे 'होजत्ति आर्षत्वाद्भवन्ति अवगाहन्त इतियावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्खयेयेषु भागेषु भवन्ति, आहोश्चिहहुष्वसवयेयेषु भागेषु भवन्त्यथ च सर्वलोके भवन्तीति पश्च पृच्छास्थानानि, अन्न निर्वचनसूत्रस्येयंभावना-इहानुपू १ स्पष्टाः प्रश्नाः प्रत्यन्तरे २ दव्वाणिवि प्र. अनु. ११ For Private Personel Use Only ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy