________________
अनुयो०
मलधारीया
वृत्तिः उपक्रमाधि
॥६
॥
तद्भिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्व दर्शितान्येव, एवमनानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्यम् ॥ ८१॥ कृता सत्पदप्ररूपणा, अथ द्रव्यप्रमाणमभिधित्सुराह
नेगमववहाराणं आणुपुत्वीदव्वाइं किं संखिजाइं असंखिज्जाइं अणंताई ?, नो संखिजाइं नो असंखिज्जाइं अणंताई, एवं अणाणुपुत्वीदव्वाइं अवत्तव्वगदव्वाइं च अणं
ताइं भाणिअव्वाइं (सू० ८२) 'नेगमववहाराणं आणुपुब्बीदब्वाइं किं संखेजाइ'मित्यादि, अयमत्र निर्वचनभावार्थ:-इहानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अतः सङ्ख्येया-12 सङ्घयेयप्रकारद्धयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति । न च वक्तव्यं कथमसजयेये लोके अनन्तानि द्रव्याणि तिष्ठन्ति ?, अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेकप्रदीप-1 प्रभापरमाणुव्याप्तेष्वप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, न चाक्षिदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात् इत्यलं प्रपञ्चेन २॥ ८२ ॥ इदानी क्षेत्रद्वारमुच्यते
नेगमववहाराणं आणुपुब्बीदव्वाइं लोगस्स किं संखिज्जइभागे होजा असंखिज्जइभागे अवतिष्ठन्तै प्र.
Jain Education
a
l
For Private & Personal Use Only