________________
अनुयो० मलधा
रीया
॥४८॥
पक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते'इत्यादिरूपस्य कालस्य खतमे-21
वृत्तिः वोपक्रममभिधित्सुराह सूत्रकार:
उपक्रसे किं तं कालोक्कमे ?, २ ज णं नालिआईहिं कालस्सोवक्कमणं कीरइ, से तं कालोवक्कमे (सू०६८) माधि | कालस्योपक्रमः कालोपक्रमः,स क इत्याह-जंणं नालिआईहिं कालस्स उवक्कमणं णमिति वाक्यालङ्कारे, यदिह नालिकादिभिरादिशब्दात् शङ्कुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिका-ताम्रादिमयघटिका तया, शङ्कुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रमः, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि-अनेन ग्रहनक्षत्रादिचारेण विनाशित कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यैः-"छायाएँ नालियाए व परिकम्मं से जहत्यविन्नाणं । रिक्खाइयचारेहि य तस्स विणासो विवज्जासो॥१॥” इत्यादि, ‘से तमित्यादि निगमनम् ॥ ६८॥ अथ भावोपक्रमार्थमाह
से किं तं भावोवक्कमे?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ, १ छायया नालिकया वा परिकर्म तस्य यथार्थविज्ञानम् । ऋक्षादिकचारैश्च तस्य विनाशो विपर्यासः ॥१॥
॥४८॥
Jain Education and
For Private & Personel Use Only
www.jainelibrary.org