________________
श्री अध्या.
धनवि. रत्न० वृत्ती.
शुभवन्तो भवन्तो हि यथा चारित्रपात्रतामध्यगमन् तथैव ज्ञानवारिवारिधिरूपतां प्रापुरित्यपि शुभवतां त्रैवेद्यगोष्ठीउपदेशरत्नाकरगुर्वावलीप्रभृतिग्रन्थावलोकनतः प्रकृतग्रन्थावलोकनतश्च विपश्चिद्वरा विनिश्चेष्यन्त्येव । श्रीमतां सूरिवराणां ज्ञानबाहुल्याधिगमाय सहस्रावधानादि जैनेषु स्पष्टमेव जेगीयते । यथैव प्रभवः ज्ञानक्रियाऽनन्यरूपतामात्मनः आविश्चक्रुः तथैव संतिकरस्तोत्रेण मार्युपद्रव| निवारकतया मत्रविन्महत्तामपि स्वीयां प्राचीकटन्नेव । सूरिवराणामितिहासादिजिज्ञासूनामुपदेशरत्नाकरभूमिकाऽवलोकनार्हेति तत्र नायासः। | किञ्च-महोपाध्यायधनविजयगणिना याऽधिरोहिण्याख्या टीका संवलिता सा राजनगरवास्तव्यप्राग्वाटज्ञातीयश्रेष्टिवर्यभगुभाई| आत्मजमनःसुखभाईनाम्ना परमास्तिक्यवता स्वकीयोद्यापननिमित्तमुन्मुद्रिता, परं साऽपि अधुना दुष्प्रापेति, अत्र तु पुस्तके | साधिरोहिण्याख्या टीका महोपाध्यायश्रीमद्रत्नचन्द्रगणिविरचितया अध्यात्मकल्पलतानाच्या वृत्त्या संयुतोन्मुद्रिता, उभेषां चैषां वृत्तान्तं गौर्जरकविनामके पुस्तके विवेचितं परैस्तत एव तदवलोकनीयम् ।
प्रस्तुतवृत्तिद्वययुतोऽयं ग्रन्थः सुरतवास्तव्यश्रेष्ठिवर्य-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धार-फंड-संस्थया ८९ तमग्रन्थरत्नत्वेनाविर्भाव्य | विदुषां करकमले समर्प्यते,तदस्याध्ययनध्यानादिना विद्वांसः परिश्रमं सफलयन्तु, इत्याशास्य विरमत्ययं श्रीश्रमणसंघसेवार्थी आनन्दसागरः। वीरसंवत्-२४६७ विक्रमसंवत्-१९९७ कार्तिकशुक्ला पञ्चमी चन्द्रवासरे, गिरिगिरीशशत्रुञ्जयसच्छाये पादलिप्तपुरे ।
यदीयं माहात्म्यं गदितुमनघाऽपि न गिरा, क्षमा न प्रोदामं त्रिभुवनविदोऽसमगुणम् ।। जिनाद् भावात् प्रष्ट इति च गणधारिजुपितः, सदा भयाद् भूत्यै विमलगिरिरेष जगताम् ॥ १॥ कालेऽस्मिन् भविनां भवोद्भवमहादुःखावलीनाशने (द्धेऽशुभे) श्रेष्ठज्ञानविनाकृते कुमतिनां वृन्दैः समंताद्वृते त्राणाय प्रभविष्णु युग्ममनघं सच्छास्त्रतीर्थाह्वयं, तीर्थ क्षेतरतारणैकनिपुणं तत्रापि शत्रुजयः ॥२॥ (तत्र बुधेतरेकहितकृत)
46X6XXXXXXXXXX
॥
६
॥