________________
अध्यात्मसारः
॥६३॥
स्यैतादृशी ख्यातिः-प्रसिद्धिरस्ति तदा का प्रमाता-सम्यग्दृष्टिरात्मा, भवसुखस्य रसिकोऽस्तु ? न कोऽपि प्रमाता भवसुखरसिकः स्यादिति ||१४||
विश्वासघातकोऽयं भवः'पणैः प्राण गहणात्यहह महति स्वार्थ इह यान , त्यजत्युच्चैलॊकस्तृणवदघणस्तानपरथा । विषं स्वान्ते वक्त्रेऽमृतमिति च विश्वासहतिकृद ,
भवादित्युवेगो यदि न गदितः किं तदधिकैः ॥१५॥ टीका:-अहहेत्याश्चर्ये, इह-संसारे महति स्वार्थ उपस्थिते लोकः, पणैः प्राणैः प्राणान् मुक्त्वाविक्रीय, यान्-पुरुषान् गृणाति-स्वसात् करोति, अपरथा स्वार्थसमाप्ती सत्यां लोकः, अघृणः-निर्दयः सन् , तान् स्वार्थे सिति ये प्राणवद् गृहीतास्तान् पुरुषान् उच्चैः-सर्वथा तृणवत् त्यजति-क्षिपत्येव, किञ्चैतादृशदाम्भिकहृदये विष-हलाहलं मुखेऽमृतमिति भेदभूतमायामयाद् विश्वासघातकारिभवाद् यदि निर्वेदरूपोद्वेगो न भवेत्तदा ततोऽधिकैर्गदितैः कि? अर्थादलं विशेषकथनेनेति ॥१५।।
मोहस्य भवभवनवषम्यघटना'दृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितैरमीभिः खिन्नः स्याद् घनधननिधीनामपि गुणी ।
।।६३॥
Jan Education Internation
For Private & Personal use only
haw.jainelibrary.oro