________________
अध्यात्म सार:
६४॥
उपायैः स्तुत्यायैरपनयति रोषं कथमपी ।
त्यहो मोहस्येयं भवभवन वैषम्यघटना ॥१६॥ टीका:-'धनधननिधीनाम्' =कुबेरसदृशां महतां श्रीमतां दृशां नयनानां 'प्रान्तः कान्तैः'-सौम्यरम्यैः प्रान्तभागैः 'अपि गुणी'-गुणसम्पन्नोऽपि मुदं-हर्ष, कलयति-अनुभवति, अमीभिः दृशां प्रान्तैरमीभिः, कोपकलितैः सद्धिः, गुणशाल्यपि खेदसम्पन्नो भवेत् , तथा च कथमपि चटुलचाटुशतैः प्रशंसागर्भित प्रशस्तिप्रभृतिभिरुपायैः रोषमपनयति'-क्रोधमपाकरोति, 'इत्यहो मोहस्येयं भवभवनवैषम्यघटना' अहो ! इत्याश्चयें संसाररूपगृहस्य मोहनाम्ना राज्ञा घटिता कीशी वैषम्यवैचिच्यचित्रिता घटनानाटक नटीपटिका ? ॥१६॥
अपूर्वाऽऽध्यात्मिककुटुम्बकम्'प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिः, विवेकाख्यस्तातः परिणति रनिंद्या व जननी । विशुद्धस्य स्वस्य स्फुरति हि कुटुम्बं स्फुटमिदम् , भवे तन्नो दृष्टं तदपि बत संयोगसुखधीः ॥१७॥
1॥१४॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org.