SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ६४॥ उपायैः स्तुत्यायैरपनयति रोषं कथमपी । त्यहो मोहस्येयं भवभवन वैषम्यघटना ॥१६॥ टीका:-'धनधननिधीनाम्' =कुबेरसदृशां महतां श्रीमतां दृशां नयनानां 'प्रान्तः कान्तैः'-सौम्यरम्यैः प्रान्तभागैः 'अपि गुणी'-गुणसम्पन्नोऽपि मुदं-हर्ष, कलयति-अनुभवति, अमीभिः दृशां प्रान्तैरमीभिः, कोपकलितैः सद्धिः, गुणशाल्यपि खेदसम्पन्नो भवेत् , तथा च कथमपि चटुलचाटुशतैः प्रशंसागर्भित प्रशस्तिप्रभृतिभिरुपायैः रोषमपनयति'-क्रोधमपाकरोति, 'इत्यहो मोहस्येयं भवभवनवैषम्यघटना' अहो ! इत्याश्चयें संसाररूपगृहस्य मोहनाम्ना राज्ञा घटिता कीशी वैषम्यवैचिच्यचित्रिता घटनानाटक नटीपटिका ? ॥१६॥ अपूर्वाऽऽध्यात्मिककुटुम्बकम्'प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिः, विवेकाख्यस्तातः परिणति रनिंद्या व जननी । विशुद्धस्य स्वस्य स्फुरति हि कुटुम्बं स्फुटमिदम् , भवे तन्नो दृष्टं तदपि बत संयोगसुखधीः ॥१७॥ 1॥१४॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy