SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः बिलान्यन्तःकामन्मदफणभृतां पामरमतम् , वदामः किं नाम प्रकटभवधामस्थितिसुखम् ॥१२॥ टीकाः-इह-संसाररूपगृहे कामनामकः परिपन्थी-शत्रुः, उद्दामः-उच्छृङ्खलः सन् । गुणरूपपृथिवीं खनति, अत्र ज्ञानादिगुणकामयोः परस्परं शत्रुत्वमावेदितम् , यत्र कामो न तत्र ज्ञानादिगुण इति बोध्यम् , किश्च 'पार्श्वस्थितकुपरिणामस्य कलहोऽविश्रामः' प्रातिवेश्मिकाशुभपरिणतिरूपकुमतेः कलहो-वागयुद्ध, विरामविरहितो वर्तते, तथाचाऽन्तःकामतामन्तःप्रविशतां मदाष्टकरूपाणां फणिनां पिलानि दृश्यन्ते, 'पामरमतं प्रकटभवधामस्थितिसुखं किं नाम वदामः =अज्ञानिमिर्मतं, संसाररूपग्रहस्थितेः सुखं प्रकटं कदाचिकिमपि नेत्येव वदामः, पामरमतं न प्रतिपत्तव्यं, परमपुरुषमतं तु माननीयमेवेति ॥१२॥ भीमभवरूपग्रीष्मतु वर्णनम्'तृषार्ताः खिद्यन्ते विषयविवशा यत्र भविनः, करालक्रोधार्काच्छमसरसि शोषं गतवति । स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनम् , भवग्रीष्मे भीष्मे किमिह शरणं तापहरणम् ॥१३॥ ॥६शा Jain Education Internatio For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy