________________
अध्यात्म
सारः
बिलान्यन्तःकामन्मदफणभृतां पामरमतम् ,
वदामः किं नाम प्रकटभवधामस्थितिसुखम् ॥१२॥ टीकाः-इह-संसाररूपगृहे कामनामकः परिपन्थी-शत्रुः, उद्दामः-उच्छृङ्खलः सन् । गुणरूपपृथिवीं खनति, अत्र ज्ञानादिगुणकामयोः परस्परं शत्रुत्वमावेदितम् , यत्र कामो न तत्र ज्ञानादिगुण इति बोध्यम् , किश्च 'पार्श्वस्थितकुपरिणामस्य कलहोऽविश्रामः' प्रातिवेश्मिकाशुभपरिणतिरूपकुमतेः कलहो-वागयुद्ध, विरामविरहितो वर्तते, तथाचाऽन्तःकामतामन्तःप्रविशतां मदाष्टकरूपाणां फणिनां पिलानि दृश्यन्ते, 'पामरमतं प्रकटभवधामस्थितिसुखं किं नाम वदामः =अज्ञानिमिर्मतं, संसाररूपग्रहस्थितेः सुखं प्रकटं कदाचिकिमपि नेत्येव वदामः, पामरमतं न प्रतिपत्तव्यं, परमपुरुषमतं तु माननीयमेवेति ॥१२॥
भीमभवरूपग्रीष्मतु वर्णनम्'तृषार्ताः खिद्यन्ते विषयविवशा यत्र भविनः, करालक्रोधार्काच्छमसरसि शोषं गतवति । स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनम् , भवग्रीष्मे भीष्मे किमिह शरणं तापहरणम् ॥१३॥
॥६शा
Jain Education Internatio
For Private & Personal Use Only
www.jainelibrary.org