SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सारः ॥६॥ Jain Education Internatio भवस्याऽनेकरङ्गत्वेन विविधविषमता'क्वचित् प्राज्यं राज्यं व्वचन धनलेशोऽप्यसुलभः, क्वचिज्जातिस्फातिः क्वचिदपि च नीचत्वकुयशः । क्वचिल्ला व राय श्री रतिशयवती क्वापि न वपुः । स्वरूपं वैषम्यं रतिकरमिदं कस्य नु भवे ? || ११ | 'क्वचित् ' = व्यक्ति विशेषे प्राज्यं विशालं राज्यं 11 " धनस्य लेशोऽपि न सुलभ :जातेरुच्चवं यशो वृद्धिश्व नीचजातित्वं कुचशश्व क्वचिद् व्यक्तिविशेषेऽतिशयवती, रूपलावण्यश्रीः अर्थात् सर्वाऽतिशायिरूपलावण्य सुषमा, क्वचिदूव्यक्तिविशेषे कुब्जं - लक्षणविहीनं शरीरं वर्त्तते जाने न वपुः-न शरीरमिव दृश्यते, अस्मिन् भवे स्वरूपं विषमतामयमिदं कस्य - पुरुषस्य रतिकरं - सुखकरं स्यादर्थान कस्यापीत्यर्थः । प्रकटसुखर हितभवनामकधाम - ॥११॥ 'इहोद्दामः कामः खनति परिपन्थी गुणमहीमविश्रामः पाश्र्वस्थितक परिणामस्य कलहः " 11 "" دو I ॥६०॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy