________________
अध्यात्म.
सारः
॥६॥
Jain Education Internatio
भवस्याऽनेकरङ्गत्वेन विविधविषमता'क्वचित् प्राज्यं राज्यं व्वचन धनलेशोऽप्यसुलभः, क्वचिज्जातिस्फातिः क्वचिदपि च नीचत्वकुयशः । क्वचिल्ला व राय श्री रतिशयवती क्वापि न वपुः । स्वरूपं वैषम्यं रतिकरमिदं कस्य नु भवे ? || ११ | 'क्वचित् ' = व्यक्ति विशेषे प्राज्यं विशालं राज्यं
11
"
धनस्य लेशोऽपि न सुलभ :जातेरुच्चवं यशो वृद्धिश्व
नीचजातित्वं कुचशश्व
क्वचिद् व्यक्तिविशेषेऽतिशयवती, रूपलावण्यश्रीः अर्थात् सर्वाऽतिशायिरूपलावण्य सुषमा, क्वचिदूव्यक्तिविशेषे कुब्जं - लक्षणविहीनं शरीरं वर्त्तते जाने न वपुः-न शरीरमिव दृश्यते, अस्मिन् भवे स्वरूपं विषमतामयमिदं कस्य - पुरुषस्य रतिकरं - सुखकरं स्यादर्थान कस्यापीत्यर्थः । प्रकटसुखर हितभवनामकधाम -
॥११॥
'इहोद्दामः कामः खनति परिपन्थी गुणमहीमविश्रामः पाश्र्वस्थितक परिणामस्य कलहः
"
11
""
دو
I
॥६०॥
www.jainelibrary.org