________________
अध्यात्म.
सार:
॥५८॥
मदामेध्याप्पूर्ण व्यसनविलसंसर्गविषमम् ,
भवः कारागेहं तदिह न रतिः क्वापि विदुषाम् ॥८॥ ___टीकाः-यस्मिन् संसारकारागृहे निगडसदृशः प्रेमवत्याः स्नेहोऽस्ति प्राहरिकभटस्थानीयः स्वीयो वर्गः स्वजनवर्गः, नवीनबन्धनस्थानीयं धनं वर्त्तते 'मदामेध्यापूर्ण' =अभिमाननामकापवित्रपदार्थेन, आसमन्तात् पूर्ण, 'व्यसनबिलसंसर्गविषमम्' विपत्तिवाररूपबिलानां संसर्गेण विषमं भवनामककारागेहमस्ति, तत्-तस्मादिह-अस्मिन् भवकारागेहे क्वापि-कुत्राऽपि, विदुषां सम्यग्ज्ञानिनां, न रतिः-रमणताऽस्ति, विद्वांसो भवचारके कुत्रचिदपि न रमन्ते ॥६॥
श्मशानसमानसंसारप्रदर्शनम् - 'महाक्रोधो गृनोऽनुपरतिशगाली च चपला, स्मरोलूको यत्र प्रकटकटेंशब्दः प्रचरति । प्रदीप्तः शोकाग्निस्ततमपयशो भस्म परितः,
श्मशानं संसारस्तदभिरमणीयत्वमिह किम् ॥६॥ टीकाः-यत्र-प्रेतवनभूतसंसारे, महाक्रोधनामकदूरदृक् , उड्डयते, अविरतिनामकशृगाली चापल्यवती सती धावन्ती व टिलकामवासनारूपाऽमङ्गलकारिकाकारिः, अपशुकनकर कटुशब्दं प्रकट
॥५८॥
in h
ominem
For Pratersonen
Diww.jainelibrary.org.