SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सार: ॥५८॥ मदामेध्याप्पूर्ण व्यसनविलसंसर्गविषमम् , भवः कारागेहं तदिह न रतिः क्वापि विदुषाम् ॥८॥ ___टीकाः-यस्मिन् संसारकारागृहे निगडसदृशः प्रेमवत्याः स्नेहोऽस्ति प्राहरिकभटस्थानीयः स्वीयो वर्गः स्वजनवर्गः, नवीनबन्धनस्थानीयं धनं वर्त्तते 'मदामेध्यापूर्ण' =अभिमाननामकापवित्रपदार्थेन, आसमन्तात् पूर्ण, 'व्यसनबिलसंसर्गविषमम्' विपत्तिवाररूपबिलानां संसर्गेण विषमं भवनामककारागेहमस्ति, तत्-तस्मादिह-अस्मिन् भवकारागेहे क्वापि-कुत्राऽपि, विदुषां सम्यग्ज्ञानिनां, न रतिः-रमणताऽस्ति, विद्वांसो भवचारके कुत्रचिदपि न रमन्ते ॥६॥ श्मशानसमानसंसारप्रदर्शनम् - 'महाक्रोधो गृनोऽनुपरतिशगाली च चपला, स्मरोलूको यत्र प्रकटकटेंशब्दः प्रचरति । प्रदीप्तः शोकाग्निस्ततमपयशो भस्म परितः, श्मशानं संसारस्तदभिरमणीयत्वमिह किम् ॥६॥ टीकाः-यत्र-प्रेतवनभूतसंसारे, महाक्रोधनामकदूरदृक् , उड्डयते, अविरतिनामकशृगाली चापल्यवती सती धावन्ती व टिलकामवासनारूपाऽमङ्गलकारिकाकारिः, अपशुकनकर कटुशब्दं प्रकट ॥५८॥ in h ominem For Pratersonen Diww.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy