SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥५७|| अयं संसारः कूटघटनाप्रचुरः'धनं मे गेहं मे मम सुतकलत्रादिकमतो विपर्यासादासादितविततदुःखा अपि मुहुः । जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना मयोऽयं संसारस्तदिह न विवेकी प्रसजति ॥७॥ टीकाः--धनं मदीयं, गृहं मम, मे पुत्रवनितादिकं, 'अतो विपर्यासात्' मिथ्याज्ञामरूपविपरीतयुद्धितो, मुहुः--वारंवारं, 'आसादितविततदुःखाः'बहुविधविस्तृतदुःस्वपरम्परासम्पन्ना जनाः, कूटघटनामये यस्मिन् संसारे 'मिथ्यासुखमदभृतः सुखाभासस्य सुखत्वेनाऽभिमानं बिभ्रतो भवन्ति, तस्मादयं संसारः, 'कूटघटनामयः असत्यरचना-कल्पनामयः, कल्पितोऽस्ति, ततोऽसद्--भ्रमाऽऽत्मके भवेऽस्मिन् 'विवेकी न प्रसजति' विवेकविशिष्टो न प्रकर्षण सक्ति करोत्येवेति ॥७॥ संसारोऽयं कारागार एव'प्रियास्नेहो यस्मिन्निगडसहशो यामिकभटो-- पमः स्वीयो वर्गो धनमभिनवं बन्धनमिव । ॥५७॥ in Eden For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy