SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥५५॥ नितान्तं दुःखातों विषमविषये आंतकभी र्भवः सूनास्थानं तदहह महासाध्वसकरम् ॥४॥ टीकाः--यत्र--भवरूपे सूनास्थाने पुत्रस्त्रीसम्बन्धिस्नेहेन निर्मितं पाशं गले दत्त्वा 'प्रकृति कृपणाः'= निसर्गतो दीनरङ्काः, दःखार्ताः, 'प्राणिपशवः'-जीवरूपाः पशवः, विषमविषयनामकै तिकमटेःसौनिकजने नितान्तं-मातत्येन, निपीड़यन्ते-निविडपीडाविषयीक्रियन्ते, तत-तस्मात , अहहेति खेदे, महासाध्वसकरं-महाभयङ्करं भवरूपं सूनास्थानं पश्यतर भो भो भव्याः ॥४॥ भवरूपनिशाचरचित्रम्'अविद्यायां रात्रौ चरति वहते मूर्ति विषमम् कषायव्यालोघं क्षिपति विषयास्थीनि च गले । महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं भवति भवनक्तञ्चर इति ॥५॥ टीकाः-अहो कीदृशो निशाचरः ? पश्य पश्याधुना परिदयमानं विशेषण भवनिशाचरं, (१) एष भवनिशाचरः, अविद्यायां आत्मविषयकाऽज्ञानतानामकघनश्यामायां रात्रिरूपायां, चरति-भ्रमति भक्ष ॥५५॥ Jain Education Internatio Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy