SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥५३॥ प्रसरगरूपसरस्या नीरलहरी, वैराग्यविधायकश्रद्धारूपप्रियपवनेन पीना सती सतां सुखकृते एव, यथा सरोवरस्य नीरतरङ्गः, अनुकूलसुमधुरपवनेन विलसितः सतां सुखाय भवति, तथा भवस्वरूपचिन्तारूपाध्यात्मप्रसारः, वैराग्यसम्यगदर्शनोभयतः परिपुष्टः सतामध्यात्मरसिकानां सुखाय--आनन्दाय जायत एवेति ॥१॥ संसारसागरस्याऽतिभयानकता'इतः कामौर्वाऽग्नि ज्वलति परितो दुःसह इतः, पतन्ति ग्रावाणो विषयगिरिकूटाद् विघटितः । इतः क्रोधावर्तो विकृतितटिनीसङ्गमकृतः समुद्र संसारे तदिह न भयं कस्य भवति ? ॥२॥ टीकाः-इतः, एकतो दुःसहः कामनामको वडवानलः परितः-समन्ताज्ज्वलति, अत्र कामरूपवडवानलः, संसारसागरे मुख्यमहाभैरवः, इतः पश्य भाग्यवन् ! विषयनामकगिरिशिखराद् विघटितास्त्रुटिताः प्रस्तराः पतन्ति, इतो विकारनामकनदीनां सङ्गमेन कृता-सृष्टः क्रोधरूप आवत्तॊ भयङ्करः, तत्-तस्मादिहसंसारसागरे कस्य ज्ञानिनो भयं न भवति १ अर्थात् सर्वस्य सम्यग्दर्शिनो भवत्येवेति ।।२।। वह्मिस्वरूपसंसारदर्शनम् ॥५३॥ Jain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy