SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ||५०॥ इति मान्यतया 'योगजन्मनो बाधकं कर्म कठिनं बध्नाति'मोक्षमार्गनामकसम्यग्दर्शनज्ञानचारित्राऽऽत्मकयोगस्योत्पत्ति प्रति प्रतिबन्धकं कठिनं (निकाचित) कर्म बध्नात्येवेति, दम्भिनां मोक्षमार्गयोगो दुर्लभः ॥१८॥ आत्माऽर्थिना दम्भाऽऽरम्भाभावः कर्त्तव्यःश्रात्माऽर्थिना ततस्त्याज्यो दम्भोऽनर्थनिबन्धनम् । शुद्धिः स्यादृजुभूतस्ये त्यागमे प्रतिपादितम् ॥११॥ टीकाः=ततः दम्भस्य मोक्षमार्गरूपयोगस्य प्रतिबन्धकत्वात् , 'आत्मार्थिना=आत्मा-स्वस्वरूपं, अर्थः प्रयोजनमस्त्यस्मिन्नित्यात्मार्थी, तेन, आत्मश्रेयोऽर्थिनेत्यर्थः, 'अनर्थनियन्धनं दम्भस्त्याज्यः' दुःखदुर्गत्यादिरूपाऽनर्थमूलकारणभूतो दम्भस्त्यागविषयीकर्त्तव्यः, यत उत्तराध्ययनसूत्ररूपागमे 'शुद्धिः । स्याद् ऋजुभूतस्येति सरलात्मन्येव धर्मः स्थिरो भवतीति प्रतिपादितं भूयो भूयो स्मर्त्तव्यमेव ॥१९॥ काऽऽज्ञा पारमेश्वरी? जिनै नाऽनुमतं किञ्चि-निषिद्धं वा न सर्वथा । कार्ये भाव्यमदम्भेने त्येषाऽऽज्ञा पारमेश्वरी ॥२०॥ ॥५०॥ Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy