SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-18 सारः ॥४७|| षभिरुपमाभि धर्मे दम्भ उपप्लव:'अब्जे हिमं तनौ रोगो, वने वहिन दिने निशा। ग्रन्थे मौख्यं कलिः सौख्ये. धर्मे दम्भ उपप्लवः ।।११।। टीकाः-(१) सहस्त्रदले कमले हिमस्य पातो यथोपप्लवो-महाभयम् , (२) सौष्ठवशालिनि शरीरे रोगो यथोपप्लवो महाभयरूपः, (३) वृशावलिमहामनोहरेऽपि वने वहिनयथोपप्लवो-महाभयम् (४) दिवसे भयङ्करपुष्कलवादलजनितान्धकारनिशारूप उपप्लवः, (५) स्वविरचितपुस्तकरूपग्रन्थे मूर्खता-बुद्धिविकलता, उपप्लवः, (६) कुटुम्बिस्नेहिजनसत्कसुखममये स्नेहिमिः सह मिथःकालरुपप्लधः, तथाऽऽचाररूपे धर्मे दम्भ उपप्लव उपद्रवभृतमहाभयम् , अतो धर्मसम्बन्धिचरणकरणरूपक्रियामात्रे दम्भः समूलमुन्मूलनीयः ॥११॥ मूलोत्तरगुणपालनेऽसमर्थस्य साधोः सुश्रावकता युक्ता'अत एव न यो धतु, मूलोत्तरगुणानलम् । युक्ता सुश्राद्धता तस्य, न तु दम्भेन जीवनम् ॥१२॥ टीकाः -एतावती भयानकता दम्भस्य विद्यतेऽत एवैवं कथयितु शक्यते यतो यो साधुश्चरणसप्तति ॥४७॥ Jain Education Internatio Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy