SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मारः रूपमूलगुणान् करणसप्ततिरूपानुत्तरगुणान् (अथवामहाव्रतरूपमूलगुणसहायकभावनादिरूपानुत्तरगुणान्) अध्यात्म-18 धतु --पालयितु नाऽलं-नसमर्थः, तस्य साधोः सुश्राद्धता (परमश्रावकों नंदीषणवत् ) युक्तिसम्पन्ना ४परन्तु दम्मेन-साधुताशून्यवेषमात्रेण, जीवन-साधुवेषेण जीवनं मर्वथाऽनुचितमेवेति ॥१२॥ साधुवेषपरिहाराऽसमर्थस्य संविज्ञपाक्षिकरूपा स्थिति र्यक्ता-- 'परिहतु' न यो लिङ्गमप्यलं दृढरागवान् । संविज्ञपातिकः स स्यानिर्दम्भः साधुसेवकः ॥१३॥ टीका:-केचिदात्मानो भवन्त्येतादृशा यतो ये साधुवेषस्योपरि हढं रागं बिभ्रति चातः साधुवेषस्य त्यजनं तेषां स्वशक्तेर्बाह्य कार्य भवति, अस्तु साधुवेषस्तथापि तादृशैः साधुवेषं विभ्रद्भिः 'संविज्ञ (ग्न) साधु' रूपां स्वप्रसिद्धिं त्यक्त्वा 'संविज्ञपाक्षिक' रूपा स्वस्थितिः कर्त्तव्या, तथा सुविहितसाधुसेवकीभूय निर्दम्भत्वं सेवनीयम् ॥१३॥ संविज्ञपाक्षिकस्य स्वल्पाऽपि यतना निर्जरा दत्ते-- 'निर्दम्भस्याबसन्नस्या-प्यस्य शुद्धार्थभाषिणः । निर्जरां यतना दत्ते, स्वल्पाऽपि गुणरागिणः ॥१४॥ कर ॥४५॥ ॥४५॥ in d an teman For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy