SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४३॥ Jain Education Internation दम्भेन सर्वः शुभाचारो दृष्यत एव'केशलोचधराशय्या - भिक्षाब्रह्मत्रतादिकम् दम्भेन दूयते सर्वं त्रासेनैव महामणिः ||५|| टीका:- केशस्य लोचः - लुञ्चनं पृथिव्यां शयनं धरारूपशय्या वा, निर्दोषभिक्षणशीला मिक्षा, ब्रह्मत्रतादिकं सर्व, आचरणमेकेन दम्भेन दूष्यते दूषितं क्रियते, यथा महामूल्यवान् महामणिः, त्रासनामकमणिदोषेण दूषितः सन् मूल्यरहितो भवतीति ॥१५॥ दम्भस्याचरणं दुःखेन त्यक्तु ं शक्यते'सुत्यजं रसलाम्पटयं सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ||६|| टीका:- रसनाया रसविषयक परमासक्तिः सुखेन त्यक्तु ं शक्यते, रसलाम्पटयनिवारणं सुशकम्, देहस्यालङ्कारादिकभूषणं सुखेन त्यक्तु ं शक्यते, कामभोगादयः सुखेन त्यक्तु ं शक्यन्तेऽपितु दम्भसेवनं महादुःखेन त्यक्तु' शक्यते, निःस्पृहतायोगेन दम्भत्यागो दुष्करोऽपि सुकरो भवति ॥६॥ For Private & Personal Use Only ॥ ४३ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy