________________
अध्यात्म
सार:
||४२॥
Jain Education Internationa
दम्भेन व्रतधारणं कृत्वा परमपदेच्छा वन्ध्या भवति'दम्भेन व्रतमास्थाय यो वाञ्छति परं पदम् । लोहनावं समारुह्य, सोधेः पारं यियासति ॥ ३ ॥
यो नो दम्भपूर्वकं व्रतं प्रतिपद्य परं पदं मोक्षपदं वाञ्छति, स एतादृशो मृढो भवति हि लोहस्य नावं समारू, अन्धेः- समुद्रस्य पारं परकूलं यातुमिच्छति सेच्छा कदाचिदपि पूर्णतां नायाति प्रत्युतो - न्मादप्रकारो भात्येव ॥ ३॥
दम्भो जीवन् व्रततपोजपादिकं निष्फलं करोत्येवकिं व्रतेन तपोभिर्वा, दम्भश्चेन्न निराकृतः । किमादर्शन किं दो-येद्यान्ध्यं न दृशोर्गतम् ॥ ४ ॥
यदि दम्भो व्रतादिरूपजीवनतो न निष्काशितस्तदा व्रतेन किं तपोभिः किमर्थात्तपोत्रतादिकं निरर्थकमेव तद् वस्तु दृष्टान्तेन द्रढयति-यदि नयनयोः स्थितमन्धत्वं न गतं तदाऽऽदर्शन -दर्पणेन किं, दीपैः किमर्थाद् दर्पणदीपादिसहकारिरूपसाधनं निरर्थकं साध्यसिद्धौ दम्भाऽभावो मुख्यसाधनं, तत्र तपोव्रतादिकं सहायकसाधनं द्रष्टव्यम्, यथा दर्शनविधौ चक्षुः परं कारणं, प्रकाशकदीपादिकं निमित्तकारणम् ||४||
॥४२॥
www.jainelibrary.org