SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ शुभोघसंज्ञाव्याप्तं किश्चित् सम्भवति, शुभज्ञानमत्र वस्तुतत्त्वस्य विपर्यासविरहितं ज्ञेयम् , ओघज्ञानमत्रअध्यात्म-XI वस्तुतत्त्वस्य बहूनां विशेषाणामवधारणाऽसमर्थमत एव सामान्यज्ञानमोघज्ञानं कथ्यते ॥२८॥ सार: ज्ञानकियारूपमेवाऽध्यात्मम् यतो ज्ञानक्रियारूपमध्यात्म व्यवतिष्ठते । ॥४०॥ एतत्प्रवर्धमानं स्यान्निर्दम्भाचारशालिनाम् ॥२१॥ अपुनर्वन्धकादिदशावर्तिषु जीवेष्वपि ज्ञानक्रियारूपमध्यात्मं तिष्ठति, अत एव सर्वत्र गुणस्थानके ज्ञानक्रियारूपमध्यात्म व्यवस्थितं वर्तते, एतदध्यात्म प्रकर्षण वर्धमानं तु निर्व्याजाचारविशिष्टानामेव स्यान्नतु मकपटाचारवतां कदापीति व्यज्यते ॥२९॥ इत्याचार्यश्रीमद्विजयलब्धिमूरीश्वरपट्टधरश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रङ्करमूरिणा कृतायामऽध्यात्ममारग्रन्थे भुवनतिलकाख्यायां टीकायामध्यात्मस्वरूपो द्वितीयोऽधिकारः समाप्तः ॥५५|| दम्भत्यागरूपस्तृतीयोऽधिकारोऽधिक्रियते कीदृशो दम्भः ? दम्भो मुक्तिलतावहिर्दम्भो राहुः क्रियाविधौ । दौर्भाग्यकारणं दम्भो, दम्भोऽध्यात्मसुखागला ॥ १ ॥ ४॥४०॥ Jan Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy