________________
IS तादृशव्यवहारधर्मत आत्मशुद्धिर्जायते, इत्येवमनुबन्धशुद्ध कर्मवत् , स्वरूपशुद्ध कर्माऽपि परम्परयाऽऽत्मअध्यात्म- विशुद्धिकरं भवति, तस्मात्तदध्यात्मस्वरूपं कथ्यते ।।२६॥ सारः
सदाशयाद् द्रव्यक्रियाऽप्यादरणीयैव तत्र हेतुर्दश्यते
गुर्वाज्ञापारतन्त्र्येण, द्रव्यदीक्षाग्रहादपि । ॥३९||
वीर्योल्लासक्रमाप्राप्ता, बहवः परमं पदम् ॥२७॥ अशुद्धाऽपि द्रव्यक्रिया सदाशयादादरणीय वेति वस्तु सत्यमस्ति यतोऽनन्ता एतादृशा अप्यात्मानोऽभवन् येषु केवलं गुरुपारतन्यनामकः सदाशय आसीद् येश्च तत्सदाशययोगेनागणितदोषेऽपि द्रव्यदीक्षा गृहीता, तथापि तत्सदाशयकारणेनापूर्ववीर्योल्लासाऽऽविर्भावक्रमेण शुद्धक्रियां प्राप्यानन्ताऽऽत्मानो मुक्तिरूपं परमं पदं प्राप्ताः ॥२७||
___ अध्यात्माऽभ्याससमयेऽपि क्रियाज्ञानसम्भवोक्तिःअध्यात्माऽभ्यासकालेऽपि, क्रिया काऽप्येवमस्ति हि ।
शुभौघसंज्ञाऽनुगतं, ज्ञानमप्यस्ति किञ्चन ॥ २८ ॥ अध्यात्माऽभ्यासदशायामपुनर्बन्धकादावपि, शमादियता काचित , शुद्धक्रिया सम्भवति. ज्ञानमपि
॥३१॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org