________________
अध्यात्म
सार:
॥३७॥
स्यात्तदाऽनुबन्धशुद्धकर्मणः कारणभवनद्वारतत्कर्माऽध्यात्मस्वरूपं भवेत् परन्त्वेवं नास्त्येव 'सद्भावाशयलेशेनोचितं जन्म परे जगः' इति--परे-केचिदेवं कथयन्ति हि यद्यपि विषयशुद्धं कर्मः मोक्षं प्रति स्वतः कारणं न भवति, तथाऽपि तत्कर्मणि मोक्षाऽमिलापरूपमद्भावाशयलेशो विद्यते एव तम्माज्जन्मान्तरे मोक्षानुकूलकुलजात्यादि विशिष्ट स्थाने जन्म भवति, ततो मोक्षः प्राप्यते, इति मोक्षाऽनुकूलकर्म प्रति विषयशुद्धकम कथं कारणं न भवेत् , इति परेणोक्तं वचनं प्रति ग्रन्थकारस्य परमाऽरुचि यते यतो विषयशुद्धं कर्माऽत्यन्तमावद्यं भवति तदत्यन्तनिरवद्यमोक्षं प्रति हेतुः कथं समथों भवेत् , सामान्येन निरवद्यकार्य प्रति निरवद्यकारणं भवति, परन्तु कर्मकर्तर्याऽऽमनि, निरवद्यमोक्षाऽभिलाष एव हेतुरस्त्येवं कथ नीयमेव ।।२४॥
द्वितीयाद्दोषहानिः कोदृशो' ? तृतीयाच्च दोषहानि; कोदृशी ? द्वितीयादोषहानिः स्यात् , काचिन्मगडूकचूर्णवत् ।
श्रात्यन्तिकी तृतीयात्तु, गुरुलाघवचिन्तया ॥ २५ ॥ _ 'द्वितीयादोषहानिः स्यात् , काचिन्मण्डूकचूर्णव'दिति-द्वितीयात् स्वरूपशुद्धकर्मतः, काचिदंशतो दोषहानि भवति, यथा मृतमण्डूकशरीरस्य कृतचूर्ण वालुकासु मिलितमपि यदा यदा मेघो वर्षति तदा तच्चूर्णस्य प्रत्येककणेभ्य एक एको मण्डूको जायते, एवमेकमण्डूकस्य तत्कालं विनाशेऽपि वर्षाजल
॥३७॥
Jain Education Interati
For Private & Personal use only
www.jainelibrary.org