SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-13 सार: ॥३४॥ मृपावादः ? इत्यादिप्रश्नानुत्तरयति, 'शुद्धमार्गाऽनुरागेणाऽशठाना या तु शुद्धता, गुणवत्परतन्त्राणां न क्वापि विहन्यते' इति=जिनेन्द्रप्रवचननिष्ठदृढतमाऽनुरागेण, येऽशठा:-मायाप्रयोगतः शून्याः सरलाः, ये च गुणगणसम्पन्नगुरुवर्गादिपराधीनास्तेषां विशिष्टगुरूणां या निर्दोषताऽस्ति साक्वापि-तादृशदीक्षादानादिप्रसङ्गेऽपि न विहन्यतेन विधातविषया भवति, अर्थादेतादृशगुरौ मृपावादादिदोषरूपाऽशुद्धिर्न सम्भवतीति ॥२१॥ त्रिधा कर्म शुद्धं भवति । विषयाऽऽत्माऽनुबन्धैर्हि, त्रिधा शुद्धं यथोत्तरम् । अवते कर्म तत्राद्य मुकत्यर्थ पतनाद्यपि ॥२२॥ विषयाऽऽत्माऽनुबन्धेर्हि विधा यथोत्तरं शुद्धं कर्म ब्रुवते'=(१) विषयशुद्धं कर्म-यस्य कर्मणो विषयः (साध्यो लक्ष्योवा) शुद्धो भवति, तत्कर्म विषयशुद्धं कथ्यते, यथा मोक्षं लक्षीकृत्य काशीं गत्वा करपत्रकमो चनादि, अत्र कर्मणो विषयो मोक्षोऽस्ति, स तु शुद्ध एव, तस्मात् कर्म विषयशुद्धं कथितं, (२) आत्म (स्वरूप) तः शुद्धं कर्म, (३) अनुबन्धशुद्धं कर्म, अनयो द्वयो वर्णनमग्रे वक्ष्यमाणमस्ति, ॥२२॥ द्वितीयमात्मशुद्ध कर्म, तृतीयं चानुबन्धशुद्ध कर्म अज्ञानिनां द्वितीयं तु, लोकदृष्टया यमादिकम् । तृतीयं शान्तवृत्त्या तत् , तत्त्वसंवेदनाऽनुगम् ॥२३॥ ॥३४॥ Jan Education Internal For Pearson www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy