________________
अध्यात्मसार:
॥३०॥
अशुद्धाऽपि क्रिया शुक्रियाया अपेक्षया कारणम् श्रशुद्धापि हि शुद्धाया क्रियाहेतुः सदाशयात् ।
ताम्र रसानुवेधेन स्वर्णत्वमधिगच्छति ॥१६॥ ननु अपुनर्गन्धकाद्यात्मना क्रिया न सम्यग्ज्ञानपूर्विका, यदशुद्धिभूयस्त्वभृताऽशुद्धक्रिया, विरतिधर्मरूपशुद्धक्रिया प्रति कथं हेतुः स्यात् , हेतोरभावात् कारणे कार्योपचारन्यायस्यापितु का वातेति चेन 'अशुद्धाऽपि हि शुद्धायाः क्रियाहेतुः सदाशयात् 'मोक्षविषयकाऽमिलापरूपशुभाशयं प्रतीत्याऽर्थात् संवेगरसातिशयसहिताऽशुद्धक्रियाऽपि शुद्धक्रियां प्रति हेतु भवत्येव, यथा तानं धातुवादसम्बन्धिशास्त्रोक्त विधिना सुवर्णरसमनुविध्य सुवर्णभावं प्राप्नोति, तानं सुवर्ण भवति, तथाऽत्रापि, अशुद्धक्रियास्थानीयं तानं सुवर्णरसस्थानीयो मोक्षाऽमिलापः, तथा शुद्धक्रियास्थानीयं सुवर्ण वोध्यमिति ॥१६॥
पूर्वकथितं विषयं द्रढयति । श्रतो मार्गप्रवेशाय, व्रतं मिथ्यादृशामपि ।
द्रव्यसम्यक्त्वमारोप्य, ददते धीरबुद्धयः ॥१७॥ 'अतो धीरबुद्धयो मिथ्याशामपि' =अशुद्धाऽपि क्रिया, सदाशया , शुद्धक्रियाहेतु भवतीति वस्तु । लक्ष्यीकृत्य, निश्चलबुद्धिविशिष्टा गीतार्थगुरुवः, मिथ्यादृष्टीनामपि, अपिनाऽन्येषां तु का वार्तेत्यर्थः, मार्ग
॥३०॥
Jain Education Intera
For Private & Personal use only
www.jainelibrary.org