________________
अध्यात्म
सारः
॥२८॥
'निश्चयः, तत्पश्चमगुणस्थानादारभ्यैवैतदिच्छति' निश्चयनयः, पञ्चमगुणस्थानादारभ्य शुद्धज्ञानक्रियाऽऽत्मकमध्यात्ममस्ति, तस्मात् कारणाद् देशविरतिनामकपञ्चमगुणस्थानमवधीकृत्याऽभिव्याप्य यावच्चतुर्दशं, प्रत्यक्षतो निरूपितमध्यात्मं मन्यते, परन्तु व्यवहारस्तु प्रथमगुणस्थानीया पुनर्बन्धकावस्थायां थगुणस्थानीयाऽविरतसम्यग्दृष्टिदशायर्या चाऽध्यात्मं मन्यते, यतः पञ्चमगुणस्थानादिसत्काध्यात्मक्रियारूपं कार्य प्रति, अपुनर्बन्धकीयाविरतसम्यग् दृष्टिसत्कशुभक्रियाः कारणम् , अतः कारणे कार्यस्योपचारं कृत्वाऽध्यात्म मन्यते इति व्यवहारनयमतम् ।।१२।।
__ व्यवहारनयः स्वमतं समर्थयते चतुर्थेऽपि गुणस्थाने, शुश्रुषाद्या क्रियोचिता ।
अप्राप्तस्वर्णभूषार्णा रजताऽभूषणं यथा ॥१४॥ 'चतुर्थेऽपि गुणस्थाने शुश्रुषाद्या क्रियोचिता' यद्यपि विरतिसम्बद्धा उच्चतमक्रिया अत्र न सम्भवन्ति तथाऽपि चतुर्थगुणस्थानीया धर्मशास्त्रश्रवणतीव्ररागचारित्रधर्मविषयकतीव्राभिलाष-जिनसाधुसेवानियमादिरूपा उचिता:-शुभक्रियाः सम्भवन्त्येव तथाऽत्र सम्भवन्तीः शुभकिया निषेद्धकोऽलं प्रभवेदान्न कोऽपि. 'यथाऽप्राप्तस्वर्णभूषाणां रजताऽऽषणं'सौवर्णभूषणप्राप्तिशून्यानां रजतसत्कमाभूषणमुचितं
॥२८॥
Jain Education Intemat
Allwww.jainelibrary.org