________________
अध्यात्मसार:
॥२४॥
अध्यात्मगुणस्य वृद्धिकारिका क्रिया शान्तो दान्तः सदा गुप्तो, मोक्षार्थी विश्ववत्सलः ।
निर्दम्भां यां क्रियां कुर्यात् साऽध्यात्मगुणवृद्धये ॥७॥ 'शान्तः क्रोधादिमोहेनाऽसंस्पृष्टः, 'दान्तः' इन्द्रियादिजन्यविषयैरपराजितः, 'सदागुप्तः =सुरक्षितयोगत्रयो वा गुप्तित्रयाऽन्वितः, 'विश्ववत्सल' विश्ववर्जिजीवमात्र प्रति वात्सल्यपरिपूतः, 'मोक्षार्थी' मुक्तिमात्रप्रयोजनवानन्तरात्मा, यां दम्भरहिता क्रियां कुर्यात् साऽध्यात्मनामकगुणस्य वृद्धिकारिका भवेदिति ॥७॥
क्रमशो दर्यमानाऽध्यात्मक्रियाया असङ्ख्यकर्मनिर्जराकारित्वम्
श्रत एव जनः टच्छोत्पन्नसंज्ञः पिपृच्छिषुः । साधुपावं जिगमिषु धर्म पृच्छन् क्रियास्थितः ॥८॥ प्रतिपित्सुः सृजन पूर्व, प्रतिपन्नश्च दर्शनम् । श्राद्धो यतिश्च त्रिविधोऽनन्तांशक्षपकस्तथा ॥१॥
॥२४॥
Jain Education Interatia
For Private & Personal use only
I www.jainelibrary.org