SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥२४॥ अध्यात्मगुणस्य वृद्धिकारिका क्रिया शान्तो दान्तः सदा गुप्तो, मोक्षार्थी विश्ववत्सलः । निर्दम्भां यां क्रियां कुर्यात् साऽध्यात्मगुणवृद्धये ॥७॥ 'शान्तः क्रोधादिमोहेनाऽसंस्पृष्टः, 'दान्तः' इन्द्रियादिजन्यविषयैरपराजितः, 'सदागुप्तः =सुरक्षितयोगत्रयो वा गुप्तित्रयाऽन्वितः, 'विश्ववत्सल' विश्ववर्जिजीवमात्र प्रति वात्सल्यपरिपूतः, 'मोक्षार्थी' मुक्तिमात्रप्रयोजनवानन्तरात्मा, यां दम्भरहिता क्रियां कुर्यात् साऽध्यात्मनामकगुणस्य वृद्धिकारिका भवेदिति ॥७॥ क्रमशो दर्यमानाऽध्यात्मक्रियाया असङ्ख्यकर्मनिर्जराकारित्वम् श्रत एव जनः टच्छोत्पन्नसंज्ञः पिपृच्छिषुः । साधुपावं जिगमिषु धर्म पृच्छन् क्रियास्थितः ॥८॥ प्रतिपित्सुः सृजन पूर्व, प्रतिपन्नश्च दर्शनम् । श्राद्धो यतिश्च त्रिविधोऽनन्तांशक्षपकस्तथा ॥१॥ ॥२४॥ Jain Education Interatia For Private & Personal use only I www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy