________________
अध्यान्म
माः
॥५२२॥
नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ,
ताभ्यो नैति रतिं रसालकलिकारक्तस्तु पुस्कोकिलः ॥६॥ टी. ज्ञानस्यांशेन बद्भः क्रमः (अनुक्रमो विधिर्वा) यासां ता वार्ताः प्रतिमतं--मते मते सहस्रशः-- महसप्रमाणाः सन्ति, तथाऽपि जिनेन्द्रागमे जेनेन्द्रप्रवचने, नितमा--सुतरां, लीनं--निमग्नं नश्चेतः-. अस्माकं मनः 'तासु वार्तासु न प्रयाति'-ता वार्ता:प्रति न प्रकर्षेण याति यतः सर्वज्ञशासनीयवार्ता अविसंवादिन्यः मधी- वसन्तती प्रतिदिशे--दिशि दिशि कति लता:- बन्लयः पुष्पैः पवित्रा नोत्सर्पन्ति न वर्धन्ते ? अपितु वर्धमाना एवं तिष्ठन्ति तथापि 'रमालकलिकारक्तः'चारुचूतमञ्जरीमधुरतामत्तःपुस्कोकिलः, ताम्यो लताभ्यो नैति रति-प्रीतिग्मं न प्राप्नोतीति ॥६॥
- जैनेन्द्रे तु मते शब्दार्थविषयकसंदेहव्यथा न जात्यन्तरार्थस्थितेः - शब्दो वा मतिरर्थ एव वसु वा जातिः क्रिया वा गुणः । शब्दाथः किमिति स्थिता प्रतिमतं सन्देहशङकुव्यथा। जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थिते, सामान्यं च विशेषमेव च यथा-तात्पर्यमन्विच्छति ॥१०॥
11५२२॥
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org