SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ अध्यान्म माः ॥५२२॥ नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ, ताभ्यो नैति रतिं रसालकलिकारक्तस्तु पुस्कोकिलः ॥६॥ टी. ज्ञानस्यांशेन बद्भः क्रमः (अनुक्रमो विधिर्वा) यासां ता वार्ताः प्रतिमतं--मते मते सहस्रशः-- महसप्रमाणाः सन्ति, तथाऽपि जिनेन्द्रागमे जेनेन्द्रप्रवचने, नितमा--सुतरां, लीनं--निमग्नं नश्चेतः-. अस्माकं मनः 'तासु वार्तासु न प्रयाति'-ता वार्ता:प्रति न प्रकर्षेण याति यतः सर्वज्ञशासनीयवार्ता अविसंवादिन्यः मधी- वसन्तती प्रतिदिशे--दिशि दिशि कति लता:- बन्लयः पुष्पैः पवित्रा नोत्सर्पन्ति न वर्धन्ते ? अपितु वर्धमाना एवं तिष्ठन्ति तथापि 'रमालकलिकारक्तः'चारुचूतमञ्जरीमधुरतामत्तःपुस्कोकिलः, ताम्यो लताभ्यो नैति रति-प्रीतिग्मं न प्राप्नोतीति ॥६॥ - जैनेन्द्रे तु मते शब्दार्थविषयकसंदेहव्यथा न जात्यन्तरार्थस्थितेः - शब्दो वा मतिरर्थ एव वसु वा जातिः क्रिया वा गुणः । शब्दाथः किमिति स्थिता प्रतिमतं सन्देहशङकुव्यथा। जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थिते, सामान्यं च विशेषमेव च यथा-तात्पर्यमन्विच्छति ॥१०॥ 11५२२॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy