________________
अध्यात्म
मारः
॥५२१ ।।
Jain Education Internati
- नाऽयं कोपक्रमः सर्वहितावहे जिनमते तत्त्वप्रसिडयर्थिनाम् 'दु:माध्यं परवादिनां परमतक्षेपं विना स्वं मतम्, तत्क्षेप चकषायपङ्क कलुषं चेतः समापद्यते सोऽयं निःस्वनिधिग्रहव्यवसितः वेतालकोपक्रमः, नाऽयं सर्वहितावह जिनमते, तत्त्वप्रसिद्धयर्थिनाम् ||८||
टी० परव दिनां परेषां मतस्य क्षेपं खण्डनं बिना स्वं मतं दुःसाध्यं दुःखेन स्थापनीयं भवत्यर्थादसाध्यं भवति, तत्क्षपे - परम खण्डने च कपायरूपपड्केन कलुषं मलिनं, चेतः वित्तं समापद्यते समापन्नं भवति, सोऽयं =परमत तिरस्कार ( दिरूपो व्यापारोऽयं, 'निःस्वनिधिग्रह व्यवमितः 'निर्धनस्य निधानस्य ग्रहणे व्यवसायवान् -- उद्यमवान् 'वेतालकोपक्रमः ' = वेताल पिशाचादिकस्य क्रोधविधितुल्यो भवति, परन्तु अयं परमततिरस्कार-द्वेषादिव्यापारः, सहतकारके जिनमतं तत्त्वस्य प्रसिद्धेः प्रकृष्टसिद्धेरथिनां न दृष्टिपथार्होऽपि भवतीति ॥८॥ -नश्चेता निनमां लीनं जिनेन्द्राऽऽगमे'वार्त्ताः सन्ति सहस्रराः प्रतिमतं ज्ञानांशबद्धक्रमाः, चेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्दाऽऽगमे ।
For Private & Personal Use Only
I
॥१२१॥
www.jainelibrary.org