________________
अध्यात्म
सार:
॥५१९॥
Jain Education Internati
वा विकासं कुरुते (२) पु की. श्री जि० अमृतरुचिः १ इत्याह 'तर्कस्थाणुशिरः स्थितः' न्याययुक्तिविशिष्ट तर्करूपशङ्करम्य शिर्शस - मस्तके भूषणरूपः (३) पु. की. श्रीजि. अ. १ इत्याह नयरूपैस्तारकैः परिवृतः, एतादृशः सोऽयं श्रीजिनशामनामृतरुचिः- श्रीजिनशासनरूपश्चन्द्रः कस्येति नो रुच्यताम्' कस्य पुरुषस्य रुचिविषयतां नैति ? अर्थात् सर्वजनस्य सोऽयं जिनशासनचन्द्र आनन्द विषयतामेत्येवेति ||५|| - जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुदीक्ष्यते'बौद्ध नामजुसूत्रत मतमभूद् वेदान्तिनां सङग्रहात् साङ्ख्यानां तत एव नैगमनयाद योगश्च वैशेषिकः । शब्दह्मविदोऽपि शब्दनयतः सर्वर्नयेगुम्फिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्भीक्ष्यते ॥६॥
टी०
सूत्रयतो बौद्धानां मतं- दर्शनमभृत संग्रहनयतो वेदान्तिनां च साङ्ख्यानां कापिलानां मतं- दर्शनं प्रकटितं, नैगमनयतो योगः--नैयायिकः, वैशेषिकश्च प्रकटितो, शब्दनयतः शब्दब्रह्मविदो मतम भूत तत्त्वतः सबै गुम्फिता जैनी दृष्टि र्वर्त्तते, सर्वनयविषयकरचनाविशिष्टं जैनं दर्शनं विद्यते
2
For Private & Personal Use Only
॥३१९॥
www.jainelibrary.org