SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५१८॥ रूपयो र्व्यवहारनिश्चयरूपयो ज्ञानक्रियारूपयोरुत्सर्गापवादरूपयो विनयनयो मिथ्यात्वमोहरूपा गादनिद्रा निगच्छति (५) 'प्रमाणदिवसप्रारम्भकल्याणिनी प्रौढत्वं नयगौर्ददातीति-मूर्यपक्षे प्रमाणपूर्वक दिवसस्य प्रारम्भतः कल्याण-आरोग्यप्रदकिरणावली वृद्धि ददाति जैनागमपक्षे, प्रत्यक्षादिप्रमाणपूर्वकज्ञानदिवसम्य प्रारम्भतः भावारोग्यप्रदनयगर्मितवाणी वृद्धि ददात्येन एतादृशवैशिष्टयपश्चकदर्शको जैनागमरूपो रवि नन्दतात्-समृद्धिविजयवान् भवतादिति ॥४॥ -सोऽयं श्रीजिनशासनाऽमृतरुचि कस्यति नो रुच्यताम् । 'अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासर्गवाम् । तापव्यापविनाशिभिर्वितनुते, लब्धोदयो यः सदा । नर्कस्थाणुशिरःस्थितः परिवृतः, स्फारैर्नयस्तारकैः, मोऽयं श्रीजिनशासनाऽमृतरुचिः कस्यति नो रुच्यताम् ॥५॥ टी० (१) 'यः सदा लब्धोदयः सन , अध्यात्माऽमृतवर्षिभिः, तापव्यापविनाशिभिर्गवां विलासैः । कुक्लयोन्लामं वितनुते'यो निरन्तरं (मात्रशुक्लपक्षे न) उदयसम्पाः सन , अध्यात्मरूपामृतवार्षिभिः, आध्यादिरूपतापव्याप्तिविनाशिभिः, 'गाविलासः' वाचां वा रुचा वा विचेष्टितेः, पृथ्वीवलयस्य वा कमलस्य ॥५१८॥ Jan Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy