________________
अध्यात्म
सार:
॥५१८॥
रूपयो र्व्यवहारनिश्चयरूपयो ज्ञानक्रियारूपयोरुत्सर्गापवादरूपयो विनयनयो मिथ्यात्वमोहरूपा गादनिद्रा निगच्छति (५) 'प्रमाणदिवसप्रारम्भकल्याणिनी प्रौढत्वं नयगौर्ददातीति-मूर्यपक्षे प्रमाणपूर्वक दिवसस्य प्रारम्भतः कल्याण-आरोग्यप्रदकिरणावली वृद्धि ददाति जैनागमपक्षे, प्रत्यक्षादिप्रमाणपूर्वकज्ञानदिवसम्य प्रारम्भतः भावारोग्यप्रदनयगर्मितवाणी वृद्धि ददात्येन एतादृशवैशिष्टयपश्चकदर्शको जैनागमरूपो रवि नन्दतात्-समृद्धिविजयवान् भवतादिति ॥४॥
-सोऽयं श्रीजिनशासनाऽमृतरुचि कस्यति नो रुच्यताम् । 'अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासर्गवाम् । तापव्यापविनाशिभिर्वितनुते, लब्धोदयो यः सदा । नर्कस्थाणुशिरःस्थितः परिवृतः, स्फारैर्नयस्तारकैः,
मोऽयं श्रीजिनशासनाऽमृतरुचिः कस्यति नो रुच्यताम् ॥५॥ टी० (१) 'यः सदा लब्धोदयः सन , अध्यात्माऽमृतवर्षिभिः, तापव्यापविनाशिभिर्गवां विलासैः । कुक्लयोन्लामं वितनुते'यो निरन्तरं (मात्रशुक्लपक्षे न) उदयसम्पाः सन , अध्यात्मरूपामृतवार्षिभिः, आध्यादिरूपतापव्याप्तिविनाशिभिः, 'गाविलासः' वाचां वा रुचा वा विचेष्टितेः, पृथ्वीवलयस्य वा कमलस्य
॥५१८॥
Jan Education Intema
For Private & Personal use only
www.jainelibrary.org