________________
अध्यात्म
'तदध्यात्मशास्त्रं पुनः पुनरध्येतव्यं भाव्यमिति-तस्मात्कारणाद् भृयोभ्य आत्महितप्रदं शास्त्र, अभ्यासविषयीकर्तव्यं, मनसि भावना-संस्कारविषयीकर्तव्यं, 'अनुप्ठेयस्तदर्थश्चेति=किश्च शब्दरूपाऽ. ध्यात्मशास्त्राध्ययनभावनादिद्वारा लब्धतात्पर्यरूपोऽर्थः (आत्मपरिणतिरूपोऽर्थोऽपि) आचारविषयीकर्त्तव्योऽर्थात स्वजीवनसात् कर्तव्यो 'देयो योग्यस्य कस्यचिदिति यतो यादृशतादृशजनस्य प्रदानान्महती हानिरुभयत्र भवतीति ।।२४॥
सारः
इत्याचार्य श्रीमद्विजय लम्धिसूरीश्वरपट्टधर भुवनतिलकसूरीश्वरपट्टधरम,करसूरिणा कृतायामध्यात्मसारग्रन्थे
भुवनतिलकाख्यायां टीकायामभ्यात्ममाहात्म्यनामकः प्रथमोऽधिकार. समाप्तः ।
॥१९॥
Jain Education Internati
Far Private & Personal use only
Al www.jainelibrary.org