SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥५०९ ॥ Jain Education Internation 'इत्थं केवलिनस्तेन मूर्ध्नि क्षिप्तेन केनचित् । केवलित्वं पलायेतेत्यहो किमममञ्जसम् ॥ १८७॥ " टी० है दिकूपट ! यदि पट एच केवलज्ञानं प्रतिबध्नीयात्तदा (दिकपट) केवलिनो मृध्नि केनचिद् भक्तेन क्षिप्तेन पटेन तत्कालमेव केवलित्वं पलायेत न निष्ठेदिति, अहो इत्याश्चर्ये 'किमसमञ्च' अहो किमयुक्तमप्रमाणकम् अत्राध्यात्मवादः कुत्र गतो - निश्वयवादः कुत्र गतः १ वाद्येन कदाचि दान्तरो भावो न वाध्यते एव, यदि बाध्येत तदा शरीरेण केवलज्ञानं बाधनीयमेव, यतो वस्त्रातः शरीरं निकटतममेवास्ति, अरे । शरीरतोऽप्यत्यन्त निकटवर्तिजडमृताघातिकर्म संस्पर्शन कथं केवलज्ञानं न पायेनेति प्रश्नो दिक्पर्ट प्रति मदीयोऽस्ति ॥ १८७॥ - भावलिङ्गात्ततो मोक्षो बाह्यभिन्न २ लिङगेष्वपि ध्रुवः 'भावलिङ्गात्ततो मोक्षो भिन्नलिङ्गेष्वपि ध्रुव : कदाग्रहं विमुच्यैतद् भावनीयं मनस्विना ॥१८८॥ टी० गृहिलिङ्गादिसमस्तभेदभिन्नयथाजातदशादिकसम्पन्नस्य कस्यचिन्मोक्षजनने एकान्तनियमो नास्ति, परन्तु नियमस्त्वेतावानेव यद् यत्र कुत्रापि लिङगे सत्यपि दशायां वा सत्यामपि रत्नत्रयरूपभाव For Private & Personal Use Only ।। ५०९॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy