SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ । अध्यात्ममार: ॥५०८॥ ___टी० ननु युष्माकं विरोधे प्रत्युत्तराय युक्तिरस्ति यथा 'मुनिलिङ्गमेव मोषस्य कारणं चेत्तदा वस्त्रादि धारयितुमिच्छा भवेदेवेच्छा च मोचप्रतिबन्धिकैवमिच्छेच युष्मदीयविपक्षं चाधितं कथं न. कुर्वीतेति चेत्तादृशवस्वादिविषयकेच्छा विनैव मुनिर्वस्त्राणि धारयेत्तदा न तस्य वस्त्रधारकस्य मुनेर्मोक्षप्राप्ती न कश्चित् प्रतिवन्धकोऽस्ति ? यथा विनेच्छा हस्तपादादिधारणे किमपि बाधकं नास्ति तथाऽत्रापीन्छो विना वस्त्रादिधारणे मोक्षजनने किमपि बाधकं नास्त्येवेति ॥१८॥ - पुनरपि तन्मतवानं विशदयति - 'स्वरूपेण च वस्त्रं चेत् केवलज्ञानबाधकम् । नदा दिकपटनीत्यैव, तत्तदावरणं भवेत् ॥१८॥ टी. ननु अस्तु नावदिच्छा विना वस्त्रं परिहितं नथाऽपि शरीरे तिष्ठद् वस्त्रं कथं केवलज्ञानप्रतिबन्धकं न ? इति चेद् धन्यवादाहा अहो अपूर्वा वार्ता कथं कूत उपनीता ? यद् यथा केवलज्ञानं प्रनि केवलजानावरणाख्यं कर्म प्रनिबन्धकं सर्वसम्मतमस्ति परन्तु नवीनदिकपटनीन्येव केवलज्ञानं प्रति वखावरणं कर्माऽलौकिकं वाधकं मृष्टं तदश्रुतपूर्वमाचिनपूर्व शास्त्रे तत्र दिक्पटनीनो शोभास्पदं नाऽन्यत्रेति ॥१८६॥ -: यदि कोऽपि केवलिनि पटं क्षिपेत् तदा तस्य केवलित्वं न स्यादेव : an५०८॥ Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy