SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥५.७॥ कारणमर्थात द्रव्यलिगे मनि मोक्षोऽवश्यं मवेदेवेन्यपि न, द्रव्यलिङ्गाभावे भोक्षो न भवत्तीन्यपि न परन्तु रत्नत्रयरूपभावलिडो मति मोक्षो भवत्येव, भावलिङ्गेऽमति मोक्षो न भवतीति मोक्ष प्रन्यन्ययन्यनिरेकाम्यां भावलिङ्गमेव कारणमिति विशिष्ट कार्यकारणभावो विज्ञेय इति ॥१८॥ -: दिगम्बराभिमत मतखण्डनम् :'यथाजातदशालिङ्गमर्थादव्यभिचारि चेत् । विपक्षबाधकाभावात्तद्धेतुत्वे का प्रमा ॥१८४|| टी. ननु 'यथाजातदशालिङ्गम'-या जन्मकालीनसर्वथानग्नाऽवस्थारूपं लिङ्ग अर्थादव्यभिचारि= मोक्षं प्रति व्यभिचारशून्यं कारणं कथं नेति चेत् , युष्माकं विरोधे कश्चिद्यान् निग्रन्थमुनिलिङ्गमेव मोक्षकारणमस्तीति तन्मम्मुखे प्रत्युत्तराय काऽपि बाधकयुक्तिरस्ति ? अर्थाद् विपक्षे बाधकामावान तद्धेतुत्वे का प्रमा? यदि नाम्ति विपक्षे बाधकयुक्तिस्तदा तु यथाजातलिङ्गस्य मोक्षस्य कारणम्य कथने किमपि प्रमाणं नास्त्येवेति ॥१८॥ -: तदेवाऽने स्पष्टयति :'वस्त्रादिधारणेच्छा चेनाधिका तस्य तां विना । धृतस्य किमवस्थाने, करादेरिव बाधकम् ॥१८५।। Pol1५०७॥ Jain Education Intema Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy