SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ सारा By०५॥ हिनानीव पोद्गलिककर्माणि मवन्ति-तत्क्षण एवात्मनः सकलान्मप्रदेशेभ्यः पृथग् भवन्ति-वयवदव स्थावन्ति भवन्ति ।।१७९॥ -: अतो रत्नत्रयमेव मोक्षस्तदभाचे कृतार्थता न :श्रतो रत्नत्रयं मोक्षस्तदभावे कृतार्थना । पापण्डिगणलिङ्गश्च गृहिलिङ्गश्च कापि न ॥१८॥ ____टी. 'अतः'-द्रव्यमोक्षरूपकार्यजनकत्वेनाऽऽमनः कर्मभेदकत्वेन रत्नत्रयमेव मोक्षोऽस्ति, तदभावे पापण्डिगणलिङगैश्च गहिलिङ्गश्च न काऽपि कृतार्थता-रत्नत्रयम्याऽभावे सति, कस्याऽपि दर्शनम्य धर्मशास्त्रेण दर्शितस्य वेषम्य परिधानं निरर्थक, जैनलिङ्गमपि परिहितं भवेदथवा गहिलिङ्गमपि धारित भवेन ततोऽपि काऽपि कृतार्थता प्राप्ता न भवतीति ॥१८॥ -: समयसारस्य ज्ञातारो न पालवुडयः :'पापण्डिगणलिङ्गेषु, गहिलिङ्गेषु ये रताः । न ते समयसारस्य, ज्ञातारो बालबुद्धयः ॥१८॥ टी० ये पापण्डिनां गणस्य लिङ्गेषु गृहिणां लिङ्गेषु रताः-रतिमन्तः स्युस्ते बालबुद्धयो +NENER ५.५॥ Jain Education Intem For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy