________________
सारा
By०५॥
हिनानीव पोद्गलिककर्माणि मवन्ति-तत्क्षण एवात्मनः सकलान्मप्रदेशेभ्यः पृथग् भवन्ति-वयवदव स्थावन्ति भवन्ति ।।१७९॥
-: अतो रत्नत्रयमेव मोक्षस्तदभाचे कृतार्थता न :श्रतो रत्नत्रयं मोक्षस्तदभावे कृतार्थना ।
पापण्डिगणलिङ्गश्च गृहिलिङ्गश्च कापि न ॥१८॥ ____टी. 'अतः'-द्रव्यमोक्षरूपकार्यजनकत्वेनाऽऽमनः कर्मभेदकत्वेन रत्नत्रयमेव मोक्षोऽस्ति, तदभावे पापण्डिगणलिङगैश्च गहिलिङ्गश्च न काऽपि कृतार्थता-रत्नत्रयम्याऽभावे सति, कस्याऽपि दर्शनम्य धर्मशास्त्रेण दर्शितस्य वेषम्य परिधानं निरर्थक, जैनलिङ्गमपि परिहितं भवेदथवा गहिलिङ्गमपि धारित भवेन ततोऽपि काऽपि कृतार्थता प्राप्ता न भवतीति ॥१८॥
-: समयसारस्य ज्ञातारो न पालवुडयः :'पापण्डिगणलिङ्गेषु, गहिलिङ्गेषु ये रताः ।
न ते समयसारस्य, ज्ञातारो बालबुद्धयः ॥१८॥ टी० ये पापण्डिनां गणस्य लिङ्गेषु गृहिणां लिङ्गेषु रताः-रतिमन्तः स्युस्ते बालबुद्धयो
+NENER
५.५॥
Jain Education Intem
For Private & Personal use only
www.jainelibrary.org