________________
अध्यात्म
सार:
॥५०४॥
-भावमोक्षस्तु तहेतुरात्मा, रत्नत्रयाऽन्वयो'द्रव्यमोक्षः क्षयः कर्म-द्रव्याणां नाऽऽत्मलक्षणम् ।
भावमोक्षस्तु तद्धतुरात्मा रत्नत्रयाऽन्वयी ॥१७८|| टी. अशुद्धनिश्चयनयः कथयति यत् ‘कर्मरूपद्रव्याणां क्षयः-आत्मद्रव्योपरितः क्षयो द्रव्यमोक्षः, स आत्मनो लक्षणं न-स्वरूपं न, यतः स द्रव्यमोक्षस्तु कर्मणः पर्यायः, य आत्मनः सर्वथा भिन्न एवाऽस्ति, परन्तु नद्रव्यमोक्षं प्रति हेतुभृतो रत्नत्रयान्वित आत्मा, भावमोक्ष उच्यते, स च द्रव्यमोक्षतो भिन्न एवेति ।।५७८॥
-कर्माणि कुपितानीव भवन्याशु तदा पृथग'ज्ञानदर्शन-चारित्रैरात्मैक्यं लभते यदा ।
कमाणि कुपितानीव भवन्त्याशु तदा पृथक् ॥१७६।। टी. यिदाऽऽन्मा, ज्ञानदर्शनचारित्रेः महक्यं =यस्मिन् काले रत्नत्रयेण सह तादात्म्यं लभत आत्माऽज्ज्ञिानदर्शनचारित्रमयो भवेत्तदा-तस्मिन काले 'कुपितानीन्यादि' जाने आत्मन उपरि कोप
५०४॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org