SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५०४॥ -भावमोक्षस्तु तहेतुरात्मा, रत्नत्रयाऽन्वयो'द्रव्यमोक्षः क्षयः कर्म-द्रव्याणां नाऽऽत्मलक्षणम् । भावमोक्षस्तु तद्धतुरात्मा रत्नत्रयाऽन्वयी ॥१७८|| टी. अशुद्धनिश्चयनयः कथयति यत् ‘कर्मरूपद्रव्याणां क्षयः-आत्मद्रव्योपरितः क्षयो द्रव्यमोक्षः, स आत्मनो लक्षणं न-स्वरूपं न, यतः स द्रव्यमोक्षस्तु कर्मणः पर्यायः, य आत्मनः सर्वथा भिन्न एवाऽस्ति, परन्तु नद्रव्यमोक्षं प्रति हेतुभृतो रत्नत्रयान्वित आत्मा, भावमोक्ष उच्यते, स च द्रव्यमोक्षतो भिन्न एवेति ।।५७८॥ -कर्माणि कुपितानीव भवन्याशु तदा पृथग'ज्ञानदर्शन-चारित्रैरात्मैक्यं लभते यदा । कमाणि कुपितानीव भवन्त्याशु तदा पृथक् ॥१७६।। टी. यिदाऽऽन्मा, ज्ञानदर्शनचारित्रेः महक्यं =यस्मिन् काले रत्नत्रयेण सह तादात्म्यं लभत आत्माऽज्ज्ञिानदर्शनचारित्रमयो भवेत्तदा-तस्मिन काले 'कुपितानीन्यादि' जाने आत्मन उपरि कोप ५०४॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy