SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ३५०३॥ HERERREERENA -शास्त्रज्ञानेऽपि मिथ्याधीसंस्काराद् बन्धधी:'शङखेश्वैत्यानुमानेऽपि, दोषारपीतत्वधीर्यथा । शास्त्रज्ञानेऽपि मिथ्या-धीसंस्काराद् बन्धधीस्तथा ॥१७६।।। टी. 'शः श्वेत एव' एतादृशमनुमानेऽपि स्पटं ज्ञानं जानताऽपि कमलीदोषेण यथा प्रत्यक्षेण'शङ्कः पीतः' इति ज्ञायने, तथाऽऽत्माऽबद्धोऽन्तीति शास्त्रज्ञानसत्त्वेऽपि मिथ्यावुद्धिसंस्कारात 'म आत्मा बद्धोऽस्तीति प्रत्यक्षं प्रतिभासतेऽर्थादेना प्रत्यक्षविषयां शङ्का शास्त्रज्ञानमात्रं दीकर्नु न प्रभवतीति ॥१७॥ -ये तत्त्वं साक्षादनुभवन्ति तेषां न पन्धधीरात्माऽपन्धःप्रकाशतेश्रुत्वा मत्वा मुहुःम्मृत्वा, सानादनुभवन्ति ये । तत्त्वं न बन्धधास्तेषामात्माऽबन्धःप्रकाशते ॥१७७॥ टी. ये विशिष्टशास्त्रस्य तत्व-रहस्यं पुनः पुनः शण्वन्ति, तथैव मनन्ति च मुहमुहः स्मरन्ति साक्षादनुभवन्ति स्वसंवेदननः, तेषां महात्मना 'आत्मा, बद्धोऽस्ति वा बध्यते' इति बन्धविषयिणी बुद्धि न भवति, अन्तत आत्माऽबन्धः-बन्धमुक्तोऽस्नीति थी बुद्धिः प्रकाशते, आन्मा, बन्धतत्त्वतो भिन्नोऽ. 11५०३॥ स्तीति विचारः समामः ॥१७॥ Jain Education Internal Far Private & Personal use only Adiwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy