SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ||५०२॥ -अध्यात्मशास्त्रमिच्छन्ति श्रोतु वैराग्यरुचय:'दृढाऽज्ञानमयीं शङ्कामेनामपनिनीषवः । अध्यात्मशास्त्रमिच्छन्ति श्रोतु वैराग्यकाक्षिणाः ॥१७॥ टी. 'किमाऽऽत्मा बद्धोऽस्ति ? तादृशी 'दृढाऽज्ञानमयीं' गाढाविद्याप्रचुर्ग शङ्कामेनामपनेतुकामा 'वैराग्यकालिक्षण: संसाराऽसारतारूपवैराग्यवाञ्छका आत्मनोऽध्यात्मशास्त्रं श्रोतव्यमेवेति मनसिकृत्य श्रोतु कामयन्त इति ॥१७४। -प्रत्यक्षविषयां शङ्का न हि हन्ति परोक्षधो:-- 'दिशः प्रदर्शकं शाखा-चन्द्रन्यायेन यत्पुनः । प्रत्यक्षविषयां शङ्कां, नहि हन्ति परोक्षधीः ॥१७॥ ___टी. परन्तु तैरात्मभिरेषा चातां मनाम रक्षणीया यद्अध्यात्मशास्त्रं शाखाचन्द्रन्यायेन, पुनरेवकारार्थकः केवलं दिशः प्रवर्तकं किन्त्वतीन्द्रियपदार्थान वर्णयदेतत् परोक्षज्ञानरूपाध्यात्मशास्त्रमात्मनो बन्धविषये पनिता प्रत्याशङ्कामपनेतु मामध्यं न धारयत्येव, चालस्य चन्द्रदर्शने चन्द्रस्य पङ्क्तावायान्ती वृक्षम्य शाखा दर्शनीया, नैकट्येन शाग्यो तत्कालमेव वालो द्रष्टुं शक्नोति, तम्या दर्शनद्वारा चन्द्रदर्शनदिशं प्राप्नोतीति ।।१७५।।। ॥५०॥ Jain Education Interact Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy