SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- टी. जीनस्तु स्वस्वतथाभव्यतया नोदितः--प्रेरितः, शुभाऽशभात्मकाध्यवसायमुत्पादयति, तनपरिणामाऽनुमारतः, पुण्यं--पुण्यकर्म, च पापं--पापकर्म च बनन-बन्धं कुर्वन्नम्तीति बोध्यम् ।।१७१॥ -शुद्धनिश्चयनयाऽपेक्षयाऽऽत्मा न यड:'शुद्धनिश्चयतस्त्वात्मा, न बद्धो बन्धशङ्कया । भयकम्पाऽऽदिकं किन्तु, रज्जावहिमतेरिव ॥१७२|| टी० एषा या सर्वा वार्ता कृता, साऽशुद्धनिश्चयनयतो ज्ञेया, शुद्धनिश्चयनयतस्तु स आत्मा, न बध्यते, कदाचिदात्मनि बन्धशङ्कायां सत्यां तस्य भयेन कम्पादिकं जायते, यथा रज्जो सर्पस्य बुद्धे भंयकरपादिकं जायते तथाऽत्रापीति ।।१७२।। -भवस्थित्यनुसारेण परिणामतः कर्मबन्धः'रोगस्थित्यनुसारेण, प्रवृत्ती रोगिणो यथा । भवस्थित्यनुसारेण, तथा बन्धेऽपि वर्यते ॥१७३॥ टी० यथा रोगस्थित्यनुसारेण रोगवतः प्रवृत्तिः, तथा स्वस्वभवस्थित्यनुसारेणाऽऽत्माऽपि, तत्तत्परिणामानुत्पादयति, ततश्च शुभाऽशुभात्मककर्माणि बध्नातीति ॥१७३।। ५०१॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy