________________
अध्यात्म
सारः
ईश्वरोऽपि सापराव उच्यते, तद् बन्धकेश्वरमन्य ईश्वरो बद्धं करिष्यति एवं भवने तद्बन्धकाऽनवस्था भविष्यनि, किश्च य ईश्वरोऽबन्धोऽस्ति, स कमपि बघु कथं प्रवःतेति ? ॥१६६।।
-नत्वज्ञानप्रवृत्त्यर्थे ज्ञानवनोदना ध्रुवा'न त्वज्ञानप्रवृत्यर्थे, क्षानवन्नोदना घुवा ।
बुद्धिपूर्वकार्येषु, स्वप्नादौ तददर्शनात् ॥१७०|| री. यदीश्वरः माक्षात किश्चित्कत्त मीश्वरश्चेनदाऽज्ञानजनितपापादिकार्येषु ज्ञानवतो नोदना-- प्रेरणा न वा यतः, यथा स्वप्नादावज्ञानतो यादृशकायाणि कगेत्यान्मा, नत्र कस्यचिज्ज्ञानवतः पुरुषम्य नोदना न दृश्यते, नद्वदबुद्धिपूर्वककृतकार्येषु ज्ञानवन्नोदना न ध्रुवाऽर्थांदीश्वरप्रेरितो जन्तुः शुभाऽ. शभानि कर्माणि करोतीन्यपि न कथनीयमिति ॥१७०।।
-तथाभव्यतया जन्तु नोंदितश्च प्रवर्तते'तथाभव्यतया जन्तु-ौदितश्च प्रवर्त्तते । बघ्नन् पुरायं च पापं च, परिणामानुसारतः ॥१७॥
॥५०॥
Jain Education Intema
Far Private & Personal use only
www.jainelibrary.org