SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।।४९९ ।। Jain Education Internati वध्यमानो नास्ति, आत्मा तु पूर्वोक्तभावबन्धस्वरूप एवाऽस्ति यथा सर्पः स्वशरीरेण स्वं वेष्टयति, तथाऽसुमान् = जीवोऽपि तत्तद्भावैः सह परिणनः = एकतां गतः स्वं आत्मानं स्वेन भावबन्धस्वरूपेण बनातीति ।। १६७ ॥ - अन्योदाहरणपूर्वकं पूर्वोक्त विषयसमर्थनम्'नाति स्वं यथा कोशकारकीटः स्वतन्तुभिः । श्रात्मनः स्वगतै र्भाव, बन्धने सोपमा स्मृता ॥१६८॥ टी० यथा कोशकारकीटः स्वतन्तुभिः = स्वमुखद्वारा, तन्तुरूपाभि निस्सारितलालाभिः स्वं बध्नाति, तथाऽऽत्माऽपि स्वत उत्पादितविभावरूपें मांगे --रात्मनो बन्धने 'सोपमा' - तदुदाहरणं ' स्मृता' कथितमिति कर्मादिवाह्यबन्धनैस्तु स आत्मा न बध्यमानोऽस्ति ॥ १६८ || -सापराधानां जन्तूनां वन्धकारो नहीश्वरः'जन्तूनां सापराधानां बन्धकारी नहीश्वरः I तद्बन्धकाऽनवस्थानादवन्धस्याऽप्रवृत्तितः ॥ १६६ ॥ टी० अस्तु तावत् सापराधमात्मानं द्रव्यकर्म न बध्नीयात्परन्तु तमात्मानं बद्धुमीश्वरः कथं नेश्वर : १ अशुद्धनिश्चयः प्रत्युत्तरयति 'यदि 'साऽपराधजन्तुबन्धकारीश्वरोऽस्तीति मतस्वीकारे साऽपराबन्धक For Private & Personal Use Only ।। ४९९ ।। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy