________________
अध्यात्म
सार:
।।४९९ ।।
Jain Education Internati
वध्यमानो नास्ति, आत्मा तु पूर्वोक्तभावबन्धस्वरूप एवाऽस्ति यथा सर्पः स्वशरीरेण स्वं वेष्टयति, तथाऽसुमान् = जीवोऽपि तत्तद्भावैः सह परिणनः = एकतां गतः स्वं आत्मानं स्वेन भावबन्धस्वरूपेण बनातीति ।। १६७ ॥
- अन्योदाहरणपूर्वकं पूर्वोक्त विषयसमर्थनम्'नाति स्वं यथा कोशकारकीटः स्वतन्तुभिः ।
श्रात्मनः स्वगतै र्भाव, बन्धने सोपमा स्मृता ॥१६८॥
टी० यथा कोशकारकीटः स्वतन्तुभिः = स्वमुखद्वारा, तन्तुरूपाभि निस्सारितलालाभिः स्वं बध्नाति, तथाऽऽत्माऽपि स्वत उत्पादितविभावरूपें मांगे --रात्मनो बन्धने 'सोपमा' - तदुदाहरणं ' स्मृता' कथितमिति कर्मादिवाह्यबन्धनैस्तु स आत्मा न बध्यमानोऽस्ति ॥ १६८ ||
-सापराधानां जन्तूनां वन्धकारो नहीश्वरः'जन्तूनां सापराधानां बन्धकारी नहीश्वरः I
तद्बन्धकाऽनवस्थानादवन्धस्याऽप्रवृत्तितः
॥ १६६ ॥
टी० अस्तु तावत् सापराधमात्मानं द्रव्यकर्म न बध्नीयात्परन्तु तमात्मानं बद्धुमीश्वरः कथं नेश्वर : १ अशुद्धनिश्चयः प्रत्युत्तरयति 'यदि 'साऽपराधजन्तुबन्धकारीश्वरोऽस्तीति मतस्वीकारे साऽपराबन्धक
For Private & Personal Use Only
।। ४९९ ।।
www.jainelibrary.org