SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ सार ॥१९८॥ टीका-तस्मादिति- पूर्वकथित चर्चासारवशात , अशुद्धनिश्चयनयस्य दृष्टया, ज्ञानमयः--शुद्धस्तपस्याउ अध्यात्म-II न्वित आत्मैव भावनिर्जरा कथ्यते. शुद्धनिश्चयनयस्य दृष्टया त्वात्मा, सदा शुद्ध एवाऽस्ति, तन्मते भावनिजराऽपि न संभवतीति ।।१६५।। -पन्धः कर्माऽऽत्मसंश्लेषः'बन्धः कर्माऽऽत्मसंश्लेषः, द्रव्यतः स चतुर्विधः । त त्वध्यवसायाऽऽत्मा, भावतस्तु प्रकीर्तितः ॥१६६॥ टीका कर्मण आत्मना सह यः संश्लेषरूपः सम्बन्धः म बन्धो लक्ष्यते, स द्रव्यतो बन्धः, प्रकृतिस्थितिरम--प्रदेशभेदाच्चतुर्विधः, तद् द्रव्यवन्धस्य हेतुभृतोऽध्यवमायरूपो बन्धः, भावतः प्रकीर्तितोऽयाद भाववन्ध उच्यते ।।१६६॥ -तत्तद्भावैः परिणतो बघ्नात्यात्मानमात्मना'वेष्टयत्याऽऽत्मनाऽऽत्मानं, यथा सर्पस्तथाऽसुमान् । तत्तद्भावैः परिणतो, बघ्नात्यात्मानमात्मना ॥१६७|| टी. अशुद्धनिश्चयनयो निरूपयति यद् 'आत्मा, द्रव्यकर्मस्वरूपो नास्त्येव, तादृशद्रव्यकर्मणा स Tog९८॥ Jain Education Intera For Private & Personal use only Alwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy