________________
सार
॥१९८॥
टीका-तस्मादिति- पूर्वकथित चर्चासारवशात , अशुद्धनिश्चयनयस्य दृष्टया, ज्ञानमयः--शुद्धस्तपस्याउ अध्यात्म-II न्वित आत्मैव भावनिर्जरा कथ्यते. शुद्धनिश्चयनयस्य दृष्टया त्वात्मा, सदा शुद्ध एवाऽस्ति, तन्मते भावनिजराऽपि न संभवतीति ।।१६५।।
-पन्धः कर्माऽऽत्मसंश्लेषः'बन्धः कर्माऽऽत्मसंश्लेषः, द्रव्यतः स चतुर्विधः ।
त त्वध्यवसायाऽऽत्मा, भावतस्तु प्रकीर्तितः ॥१६६॥ टीका कर्मण आत्मना सह यः संश्लेषरूपः सम्बन्धः म बन्धो लक्ष्यते, स द्रव्यतो बन्धः, प्रकृतिस्थितिरम--प्रदेशभेदाच्चतुर्विधः, तद् द्रव्यवन्धस्य हेतुभृतोऽध्यवमायरूपो बन्धः, भावतः प्रकीर्तितोऽयाद भाववन्ध उच्यते ।।१६६॥
-तत्तद्भावैः परिणतो बघ्नात्यात्मानमात्मना'वेष्टयत्याऽऽत्मनाऽऽत्मानं, यथा सर्पस्तथाऽसुमान् ।
तत्तद्भावैः परिणतो, बघ्नात्यात्मानमात्मना ॥१६७|| टी. अशुद्धनिश्चयनयो निरूपयति यद् 'आत्मा, द्रव्यकर्मस्वरूपो नास्त्येव, तादृशद्रव्यकर्मणा स
Tog९८॥
Jain Education Intera
For Private & Personal use only
Alwww.jainelibrary.org