________________
O
अध्यात्म
सार:
॥४९७॥
'ज्ञानयोगस्तपः शुद्ध-मित्याहुमुनिपुङ्गवाः । तस्मानिकाचितस्याऽणि कर्मणो युज्यते क्षया ॥१६३|| यदिहापूर्वकरणं, श्रेणिः शुद्धा च जायते ।
ध्रुवः स्थितिक्षयस्तत्र, स्थितानां प्राच्यकर्मणाम् ॥१६॥ दी ज्ञानयोग एच शुद्धं तप इति मुनिपुङ्गवाः-गणधगदयो मुनीश्वरा आहुः कथयन्ति, तस्मात् ज्ञानयोगरूपातपसः, निकाचितस्याऽपि-अपिनाऽनिकाचितम्य तु का कथेति कथ्यते, कर्मणः क्षयो युज्यते-युक्तो भवतीति कथमिति चेत् उच्यते यद्-यत इह-ज्ञानयोग एवापूर्वकरणं द्वितीयाऽपूर्वकरणं च शणि :-क्षपकणि र्जायते--उत्पद्यते, तत्र--अपूर्वकरणक्षपकथेणिमध्य एव, स्थिताना--स्थितिमा प्राच्यकर्मणां स्थितेः क्षयो भ्रवः--निश्चयतो भवतीति ॥१६३-१६४||
-ज्ञानमयः शुद्धस्तपस्वीभावनिर्जरा'तस्माज्ज्ञानमयः शुद्धस्तपस्वी भाव निर्जरा । शुद्भनिश्चयतस्त्वेषा, सदा शुद्धस्य काऽपि न ॥१६५||
॥४९७॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org