SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ O अध्यात्म सार: ॥४९७॥ 'ज्ञानयोगस्तपः शुद्ध-मित्याहुमुनिपुङ्गवाः । तस्मानिकाचितस्याऽणि कर्मणो युज्यते क्षया ॥१६३|| यदिहापूर्वकरणं, श्रेणिः शुद्धा च जायते । ध्रुवः स्थितिक्षयस्तत्र, स्थितानां प्राच्यकर्मणाम् ॥१६॥ दी ज्ञानयोग एच शुद्धं तप इति मुनिपुङ्गवाः-गणधगदयो मुनीश्वरा आहुः कथयन्ति, तस्मात् ज्ञानयोगरूपातपसः, निकाचितस्याऽपि-अपिनाऽनिकाचितम्य तु का कथेति कथ्यते, कर्मणः क्षयो युज्यते-युक्तो भवतीति कथमिति चेत् उच्यते यद्-यत इह-ज्ञानयोग एवापूर्वकरणं द्वितीयाऽपूर्वकरणं च शणि :-क्षपकणि र्जायते--उत्पद्यते, तत्र--अपूर्वकरणक्षपकथेणिमध्य एव, स्थिताना--स्थितिमा प्राच्यकर्मणां स्थितेः क्षयो भ्रवः--निश्चयतो भवतीति ॥१६३-१६४|| -ज्ञानमयः शुद्धस्तपस्वीभावनिर्जरा'तस्माज्ज्ञानमयः शुद्धस्तपस्वी भाव निर्जरा । शुद्भनिश्चयतस्त्वेषा, सदा शुद्धस्य काऽपि न ॥१६५|| ॥४९७॥ Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy