SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ४९६॥ -यत्तापयति कर्म तज्ज्ञानं तप एव'कर्मतापकरं ज्ञानं, तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो, विपुलां निर्जरां कथं ? ॥१६१॥ टी. 'यज्ज्ञानं कम तापयति तज्ज्ञानमेव तपः, इत्यादिकं यः पुरुषो नेव जानाति, अज्ञानती हतं स्वान्तं यस्य म हतस्वान्तो-हतप्रतिहतमनाः सन् कथं विपुला निर्जरां प्राप्नुयादिति ? ॥१६१।। -ज्ञानतपस्वी विशिष्टकर्मक्षयाय क्षमो भवति'यज्ञानी तपसा जन्म-कोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तस्तत्क्षणेनैव संहरेत ॥१६२|| टी अज्ञानी-जिनाज्ञाऽनुसारितारहितोऽत एवाज्ञानी, 'जन्मनां कोटिभिः-भवकोट्यादि यावत् तपसा यत् कर्माऽन्तं-नाशं नयेत-प्रापयेत् , तत्कर्म, क्षणेन-घटिकायाः पष्ट-भागस्पकालविशेषणव, ज्ञानतपोयुक्तो महात्मा, मंहरेद् विनाशं कुर्यादिति ।। १६२।। - ज्ञानयोग एव तपः शुडम् POLI४९६॥ Jain Education Internation For Private & Personal Use Only Alww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy