________________
अध्यात्म
सार
४९६॥
-यत्तापयति कर्म तज्ज्ञानं तप एव'कर्मतापकरं ज्ञानं, तपस्तन्नैव वेत्ति यः ।
प्राप्नोतु स हतस्वान्तो, विपुलां निर्जरां कथं ? ॥१६१॥ टी. 'यज्ज्ञानं कम तापयति तज्ज्ञानमेव तपः, इत्यादिकं यः पुरुषो नेव जानाति, अज्ञानती हतं स्वान्तं यस्य म हतस्वान्तो-हतप्रतिहतमनाः सन् कथं विपुला निर्जरां प्राप्नुयादिति ? ॥१६१।।
-ज्ञानतपस्वी विशिष्टकर्मक्षयाय क्षमो भवति'यज्ञानी तपसा जन्म-कोटिभिः कर्म यन्नयेत् ।
अन्तं ज्ञानतपोयुक्तस्तत्क्षणेनैव संहरेत ॥१६२|| टी अज्ञानी-जिनाज्ञाऽनुसारितारहितोऽत एवाज्ञानी, 'जन्मनां कोटिभिः-भवकोट्यादि यावत् तपसा यत् कर्माऽन्तं-नाशं नयेत-प्रापयेत् , तत्कर्म, क्षणेन-घटिकायाः पष्ट-भागस्पकालविशेषणव, ज्ञानतपोयुक्तो महात्मा, मंहरेद् विनाशं कुर्यादिति ।। १६२।।
- ज्ञानयोग एव तपः शुडम्
POLI४९६॥
Jain Education Internation
For Private & Personal Use Only
Alww.jainelibrary.org