________________
अध्यात्म-1
सार
॥४९४॥
-शुद्धतपसो लक्षणपूर्वकं विवेचनम्'यत्र रोधः कषायाणां, ब्रह्म ध्यानं जिनस्य च ।
ज्ञातव्यं तत्तपः शुद्धमवशिष्टं तु लवनम् ॥१५७।। टी० यत्र-तपसि, क्रोधादीनां कषायाणां रोधो-विष्कम्भनम् , 'ब्रह्म' यत्र तपसि मैथुनत्यागरूपस्य ब्रह्मचर्यस्य पालनम् , 'ध्यानं जिनस्य च' यत्र तपसि भगवतोऽहतो ध्यानमर्थाद् भगवति जिनेश्वरे विषये, एकविशिष्टज्ञानधारा. कषायनिरोधब्रह्मचर्यजनध्यानत्रयी, यत्र तपसि वर्तते तत्तपः शद्धं ज्ञातव्यंविज्ञेयम् , 'अवशिष्टं तु लङ्घनम्-कषायरोधादित्रयीशून्यमवशिष्टं शेष, अशद्धं तपो लङ्घनमुच्यते, तपोऽपि च न कथ्यते, तपो लङ्घनमुच्यते, तपो लङ्घनविशेषाभावादिति ॥१५७।
-देहकृशत्वादिभिस्तपान लक्ष्यते'बुभुक्षा देहकाय वा, तपसो नास्ति लक्षणम् ।
तितिक्षाब्रह्मगुप्त्यादि-स्थानं ज्ञानं तु तद्रपुः ॥१५८|| टी० बुभुक्षायाः क्षधाया मात्रसहनमथवा शरीरस्य कृशत्वं तपसो नास्ति लक्षणमसाधारणस्वरूपं तितिक्षा-सति मामयें क्षमा, ब्रह्मगुप्तयः ब्रह्मचर्यस्य नवगुप्तयः, अथवा ब्रह्मचर्य मनोगुप्त्यादि
॥४९४||
lain Education Interat
For Private & Personal use only
Twww.jainelibrary.org